________________
Hoनां च. तत्र प्रथमतो मूलप्रकृतीनां साद्यादिप्ररूपणार्थमाह
॥ मूलम् ॥-मूलटिईण जहन्नो । सतएह तिहा चनविदो मोहे ॥ सेसविगप्पा सा
अ-धुवा सिंकमे होति ॥ ५० ॥ व्याख्या-इह जघन्यादन्यत्सर्वमजघन्यं यावदुत्कृष्टं, त. ११॥ श्रा नत्कृष्टादन्यत्सर्वमपि जघन्यं यावदनुत्कृष्ट, तत्र मोहनीयवर्जानां सप्तानां मूलप्रकृतीना
मजघन्यस्थितिसंक्रमस्त्रिधा त्रिप्रकारस्तद्यथा-अनादिध्रुवोऽववश्व. तथाहि-ज्ञानावरणदर्शनांतरायाणां कीलकषायस्य समयाधिकालिकाशेषायां स्थितौ वर्तमानस्य जघन्यः स्थिति. संक्रमः, नामगोत्रवेदनीयायुशं तु सयोगिकेवलीचरमसमये, स च सादिरध्रुवश्च. तस्मादन्यः
सर्वोऽपि स्थितिसंक्रमोऽजघन्यः, स चाऽनादिः, ध्रुवोऽनव्यानां, अध्रुवो नव्यानां 'चनविहो 1 मोहेत्ति' मोहनीये अजघन्यः स्थितिसंक्रमश्चतुर्विधस्तद्यथा
सादिरनादिध्रुवोऽध्रुवश्च. तथा मोहनीयस्य जघन्यः स्थितिसंक्रमः सूक्ष्मसंपरायस्य कप- कस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य; ततोऽसौ सादिरध्रुवश्व. तस्मादन्यः स*वोऽप्य जघन्यः, स च कायिकसम्यग्दृष्टरुपशांतमोहगुणस्थानके न नवति, ततः प्रतिपाते च
१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org