________________
नाग।
एण
संक्रमस्वामी. तथा चतुर्गतिगतिकानामन्यतमः सम्यग्दृष्टिरनंतानुबंधिनो विसंयोजयन अप- र वर्तनाकरणेनापवर्त्य चरमं पल्योपमासंख्येयत्नागमात्रं खं प्रतिपन् तेषां जघन्यस्थितिसंटीका
क्रमस्वामी. शेषाणां तु पड्विंशतिप्रकृतीनामनिवृत्तिबादरः कपका, कपणपरिपाट्या स्वस्वचरमखंडं पल्योपमासंख्येयत्नागमात्रं संक्रमयन् जघन्य स्थितिसंक्रमस्वामी. तदानी च यस्थितिः स्त्रीनपुंसकवेदवर्जानां स एव जघन्य स्थितिसंक्रम प्रावलिकायुक्तः, स्त्रीनपुंसकवेदयोस्त्वंतर्मुहूर्तयुक्तः. कश्रमेवमवसीयते ? इति चेपुच्यते-इह स्त्रीनपुंसकवेदवर्जानां शेषप्रकतीनामेकामधस्तादावलिकां मुक्त्वा शेषमुपरितनं पल्योपमासंख्ययत्नागमानं संक्रमयति.ततस्तासां जघन्यस्थितिसंक्रमकाले यस्थितिः, स एव जघन्यस्थितिसंक्रम प्रावलिकयान्यधिको वेदितव्यः. स्त्रीनपुंसकवेदयोस्तु चरमं स्थितिखंडमंतरकरणे स्थितः सन् संक्रमयति, अं तरकरणे च कर्मदलिकं न विद्यते, किंतु तत ऊर्ध्वं अंतरकरणं चांतर्मुर्तप्रमाणं, तोतर्मु-
इत्तयुक्तो जघन्यस्थितिसंक्रमस्तयोर्यस्थितिरवसेया. तदेवमुक्तं जघन्यस्थितिसंक्रमपरिमाणं V. स्वामित्वं च. ॥ ४॥ ॥ संप्रति साद्यादिप्ररूपणावसरः, सा हिंधा, मूलप्रकृतीनामुत्तरप्रकृती.
|
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org