________________
नाग ।
पंचसंहिता च यस्थितिः, स्वामी सयोगिकेवली. नन्वेतासां प्रकृतीनामयोगिकेवलिनि समयाधि-
कावलिकाशेषायां स्थितौ वर्तमाने जघन्यः स्थितिसंक्रमः कस्मानानिधीयते ? कोणकषाय टीका
इव मतिज्ञानावरणीयादीनामिति. नच्यते-अयोगिकेवली नगवान् सकलसूक्ष्मबादरयोगfreuna रहितो मेरुरिव निःप्रकंपो, नैकमप्यष्टानां करणानां मध्ये करणं प्रवर्तयति, निःक्रियत्वात्.
केवलमुदयप्राप्तानि कर्माणि वेदयते. ततः सयोगिकेवलिन एवैतासां जघन्यस्थितिसंक्रमः, ‘पलियासंखंसश्यराति ' इतरासामुक्तशेषाणां प्रकृतीनां स्त्यानहित्रिकमिथ्यात्वसम्यग्मिध्यात्वानंतानुबंधिअप्रत्याख्यानप्रत्याख्यानावरणकषायस्त्रीवेदनपुंसकवेदनरकछिकतिर्यग्छिकपंचेंश्यि जातिवर्जशेषजातिचतुष्टयस्थावरसूक्ष्मसाधारणातपोद्योतरूपाणां चात्रिंशत्संख्यानामात्मीयात्मीयरुपणकाले यश्चरमपल्योपमासंख्येयत्नागमात्रः संगेनः स जघन्यस्थितिसं| क्रमः, तत्र स्वामिनश्चिंत्यंते- मिथ्यात्वसम्यग्मिथ्यात्वयोर्मनुष्योऽविरतसम्यग्दृष्टिशविरतः प्रमनोऽप्रमत्तो वा कप. काले सर्वापवर्तनेनापवर्त्य पढ्योपमासंख्येयत्नागमात्रं चरमखं प्रक्षिपन् जघन्यस्थिति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org