________________
पंच सं०
टीका
॥ ९६८ ॥
पुरुषवेदारूढ एव, न शेषवेदारूढः तथाहि —शेषेण वेदेन रूपकश्रेणिं प्रतिपन्नो हास्यादिषटूकेन सह पुरुषवेदं कृपयति. पुरुषवेदेन तु रूपकश्रेणिं प्रतिपन्नो दास्यादिषट्ककयानंतरं, ततः पुरुषवेदेन रूपकश्रेणिप्रतिपत्तौ काले बाहुल्यं लभ्यते; यस्य च वेदश्योदयस्तस्योदीरणापि प्रवर्त्तते इति पुरुषवेदेन रूपकश्रेणिं प्रतिपन्नस्य पुरुषवेदस्य बह्वी स्थितिस्त्रुट्यति ततः पुरुषवेदास्यैव पुरुषवेदस्य जघन्य स्थितिसंक्रमः, न शेषवेदारूढस्य तथा ' तो जोगतीति योगिनि संयोगिकेवलिनि संक्रममाश्रित्यांतः पर्यंतो यासां ता योग्यंतिकाः, नरकछिकतिर्यग्विकपंचेंदिजातिवर्जशेषजातिचतुष्टयस्थावर सूक्ष्म साधारणातपोद्योतवर्जाः शेषा नाम्नो नवतिप्रकृतयः, सातासतवेदनीयोच्चैर्गोत्राणि च तासां जघन्यस्थितिसंक्रमोंतर्मुहूर्तप्रमाराः तथाह्येतासां सयोगिकेवलिचरमसमर्येतर्मुहूर्तप्रमाणा स्थितिर्विद्यते.
सा च तस्मिन्नेव समये सर्वापवर्त्तनया अपवर्त्यायोग्यवस्थां प्रमाणीकृत्य प्रयोग्यवस्थावर्तिकी, केवल मिदमंतर्मुहूर्त्तं लघुतरमवसेयं. सर्वापवर्त्तनया वापवर्त्यते स्थितिः, नदयावलिका रहिता नदयावलिकायाः संकलकरणायोग्यत्वेनापवर्त्तनायोगात्, नदयावलिकास
Jain Education International
For Private & Personal Use Only
जाग ३
॥ ९६८ ॥
www.jainelibrary.org