________________
पंचसं
नाग ३
टीका
॥१॥
लियासंखंस इयराणं ॥ ४ए | व्याख्या-पुरुषवेदस्य संज्वलनानां च या जघन्यस्थिति - घन्यस्थितिबंधः प्रागुक्तस्वरूपस्तद्यथा-पुरुषवेदस्याष्टौ संवत्सराणि. संज्वलनक्रोधस्य मासयं, संज्वलनमानस्य मासः, संज्वलनमायाया अईमासः, एषैव जघन्यस्थितिरंतर्मुदत्तौना जघन्यस्थितिसंक्रमः. अंतर्मुदूौनत्वं कश्रमिति चेकुच्यते-इह अबाधारहिता स्थितिरन्यत्र संक्रामति, तत्रैव कर्मदलिकसंन्नवात. अबाधाकालोना कर्मस्थितिः कर्मनिषेक इति वचनात्. जघन्यस्थितिबंधा चाबाधा अंतर्मुहूर्तप्रमाणा, ततोतर्मुहूत्ोंनो जघन्यस्थितिबंध एतेषां पुरुषवेदादीनां जघन्यः स्थितिसंक्रमः, तदानीं च यत्स्यितिरबाधाकालसहिता सर्वा स्थितिरावलि काधिकोना वेदितव्या. कश्रमावलिकाधिकोनत्वमिति चेदुच्यते
बंधव्यवच्छेदानंतरं बंधावलिकायामतीतायां चरमसमयबज्ञाः पुरुषवेदादिप्रकृतिलताः सं. क्रमयितुमारभ्यते. श्रावलिकामात्रेण च कालेन ताः संक्रम्यते. संक्रमावलिकाचरमसमये
च जघन्य स्थितिसंक्रमः प्राप्यते. ततो बंधावलिकारहित एवाबाधाकालसहितो जघन्यस्थितिबंघो जघन्यस्थितिसंक्रमकाले यस्थितिः, स्वामी चानिवृनिबादरः कपका केवलं पुरुषवेदस्य
m
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org