SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ नाग। ॥ ६॥ शोकानयजुगुप्सानामनिवृत्तिबादरेण कृपकेण अपवर्तनाकरणेन संख्येयानि वर्षाणि संख्येय- १ वर्षप्रमाणा स्थितिः कृता, ततस्तानि संख्येयानि वर्षाणि, सूत्रे च प्राकृतत्वात्पुंस्त्वनिर्देशः, टीका - संख्येयवर्षप्रमाणा स्थितिरित्यर्थः. क्रोधे संज्वलनक्रोधे प्रक्षिप्यमाणे जघन्यस्थितिसंक्रमः, स्वामी चानिवृनिबादरकपकः. - तदानी च यस्थितिरंतर्मुदूर्नान्यधिकाऽसंख्येयवर्षप्रमाणा स्थितिः, यतोंतरकरणेन वर्तमान स्तां संख्येयवर्षप्रमाणां स्थिति संज्वलनकोधे संक्रमयति. अंतरकरणे च कर्मदलिकं न विद्यते, किंत तत ऊर्ध्वं ततोतरकरणकालेनाध्यधिका संख्येयवर्षप्रमाणा स्थिति स्यादिष. कम्य जघन्यस्थितिसंक्रमणकाले यत्स्थितिः. इमां च संख्येयवर्षप्रमाणां स्थितिमपवर्तनाकरणेनापवर्त्य संज्वलनक्रोधस्योदयावलिकायां प्रक्षिपतीति प्रतिपत्तव्यं. अन्यथा स्थितेः प्रन्नतत्वादुदयावलिकाबहिर्ना गेऽपि प्रदेपः स्यात्. तथा च सति 'दयावलीए गेनो । अन्नप- गईए जो न अंतिम । सो संकमो जहन्नो' इति प्रागुक्तं विरुध्यते. ॥ ४॥ ॥ मूलम् ||-पुंसंजलणाण दिई । जहन्नया प्रावली गेणूणा ॥ अंतो जोगतीणं । प ए६६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy