________________
पंचसं टीका
ए६५
स्थितरूपा
काशेषा ॥ ४ ॥
नाग ३ ॥ मूलम् ॥-निहाअगस्स साहिय-श्रावलियर्डगं तु साहिए तसे ॥ हासाईणं संखेज -बचरा तेय कोईमि ॥ ४० ॥ व्याख्या-निज्ञहिकस्य निशप्रचलारूपस्य स्वसंक्रमांते, स्वस्थितरूपरितनी या एकसमयमात्रा स्थितिः सा व्यंशे, तत एव समयमात्राया स्थितेरनंतर अ.
स्तन्या पावलिकाया अधस्तने विनागे साधिके समयाधिके प्रतिप्यते, स जघन्यः स्थितिसंक्रमः इदमुक्तं नवति-दीपकषायवीतरागमस्थो निशक्षिकस्य ध्योरावलिकयोस्तृ-- तीयस्याश्चावलिकाया असंख्येयतमे नागे वर्तमानः सर्वोपरितनी समयमात्रां स्थिति अपवनाकरणेनाधस्तन्यां प्रावलिकायास्त्रिनागे समयाधिके यत्प्रतिप्यते, स निशाधिकस्य जघर न्यस्थितिसंक्रमः, दीपकषायवीतरागश्च स्वामी, तदानीं च यस्थितिः साधिकं आवलिका-2 संख्येयत्नागाविकमावलिकाकिं. इह वस्तुस्वन्नाव एष यत्रिशक्षिकस्यावलिकाऽसंख्येयत्ना- mam गाधिकावलिकाहिकशेषायां स्थितावुपरितनी समयमात्रा एका स्थितिः संक्रामति. न पुनर्मः तिज्ञानावरणीयादीनामिव समयाधिकावलिकाशेषायामिति. तथा दास्यादीनां दास्यरत्यरति.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org