________________
टीका
ma
पंचसं नवव्यवच्छेदसमयाधिकावलिकाशेषा नदयावलिकात नपरितनी समयमात्रा स्थितिः, या स्व- नाग। 1. स्वोदयावलिकात्रिनागेऽधस्तने समयाधिके प्रतिप्यते, स तेषां जघन्यस्थितिसंक्रमः, तत्तदा-१
युरुदये वर्तमानाः स्वामिनः, सर्वत्रापि संक्रमणकाले यस्थितिः समयाधिका शेषा वेदित॥ए॥ व्या. ॥ ४६ ॥ सम्यक्त्वस्य नावनां स्वयमेव सूत्रकृदाह
॥ मूलम् ॥-खविळण मिचमीसे । मणुन सम्मंमि खवियसेसंमि ॥ चनगई तन हो । जहन्नसिंकमस्लामी ॥ ४ ॥ व्याख्या-मनुष्यो जघन्यतोऽपि वर्षाष्टकस्योपरि वर्तमानो मिथ्यात्वसम्यग्मिथ्यात्वे कपयित्वा सम्यक्त्वं सर्वापवर्तनया अपवर्नयति, अपवर्तने च कृते सम्यक्त्वं क्षपितशेषं नवति, ततस्तस्मिन् सम्यक्त्वे कपितशेषे सति चतुर्गतिको नूत्वा चतसृणां गतीनामन्यतमस्यां गतौ गत्वा सम्यक्त्वस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमान नदयावलिकात नपरितनीं यां समयमात्रां स्थितिमपवर्तनासंक्रमेणाधस्तने स्वो- एय॥ दयावलिकात्रिन्नागे समयाधिके प्रदिपति, स तस्य जघन्यसंक्रमः, स च चतसृणामन्यतमस्यां गतौ वर्तमानो जघन्यस्थितिसंक्रमस्वामी. संकमणकाले यत्स्थितिः समयाधिकावलि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org