SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका सगावलियातिन्नामि ॥४६॥ व्याख्या--संज्वलनलोन्नस्य पंचानां ज्ञानातरणानां पंचानामंतरायाणां दर्शनावरणचतुष्टयस्यायुषश्चतुष्टयस्य वेदकसम्यक्त्वस्य च, सर्वसंख्यया विंशतिप्रकृतीनामात्मीयात्मीयसत्ताव्यवछेदकाले यः समयः समयमात्रा स्थितिः स्वस्वोदयावलिकात्रिन्नागे समयाधिके प्रतिप्यते स जघन्यः स्थितिसंक्रमः, श्यमत्र नावना-सूमसंपरायेण कपकेण संज्वलनलोजस्य सत्कायां समयाधिकावलिकाशेषायां स्थितौ वर्तमाने न न. दयावलिकासकलकरणायोग्येति कृत्वा नदयावलिकात नपरितनी या समयमात्रा स्थितिरपवर्ननासंक्रमेणाधस्तने स्वोदयावलिकात्रिन्नागे समयाधिक प्रक्षिप्यते, स संज्वलनलोनस्य ज. घन्यस्थितिसंक्रमः, स्वामी च सूक्ष्मसंपरायः.. ___तथा वीणकषायेण ज्ञानावरणपंचकांतरायपंचकचक्षुरचक्षुरवधिकेवलदर्शनावरणरूपद नावरणचतुष्टयानां समयाधिकावलिकाशेषायां स्थितौ वर्तमानेनोदयावलिकात नपरितनी याः समयमात्रा स्थितिरपवर्तनासंक्रमेण स्वस्वोदयावलिका त्रिन्नागेऽधस्तने समयाधिके प्रकिप्यते, स तेषां जघन्यस्थितिसंक्रमः, स्वामी च वीणकषायः, तथा चतुर्णामप्यायुषां स्वस्व ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy