SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ नाग पंचसं० स स तासां तासां जघन्यस्थितिसंक्रमस्वामी.शेषाणां तु प्रकृतीना सयोगी सयोगिकेवली ज. Jघन्य स्थितिसंक्रमस्वामी. यतस्तस्यैव चरमसमये अघातिप्रकृतीनां संक्रमयोग्या अंतर्मुहूर्तप्रमाटीका णा स्वल्पा स्थितिः प्राप्यते न शेषस्य ॥ ४ ॥ संप्रति जघन्यस्थितिसंक्रमस्य लक्षणमाह॥ए॥ ॥ मूलम्-नुदयावलीए बोनो । अन्नप्पगए जो न अंतिमन । सो संकमो जहन्नो। दर (पादोना गाया ) व्याख्या-विवक्षितायाः संक्रम्यमाणप्रकृतेः संबंधिनः स्थितिसत्कर्मणो ऽन्यप्रकृतेः पतद्ग्रहप्रकृतेः सत्कायामुदयावलिकायां योतिमः गेनः प्रक्षेपः, यश्च स्वप्रकृतावोदयावलिकायामंतिमः संबोना, स जघन्यस्थितिसंक्रमः. तेनोदयावलिकाया बहिर्जागेऽपि यः प्रक्षेपः, स जघन्यस्थितिसंक्रमो न नवतीति सिंह. एतच्च लक्षणं निज्ञधिकमतिरिच्य वेमदितव्यं. ॥ एष च जघन्यस्थितिसंक्रमः कस्याः प्रकृतेः कियान नवतीति तन्निरूपणाप्रमाद ॥ मूलम् ||-तस्स एमाणं इमं हो ॥ ४५ ॥ (गाथाचतुश्रीशः ) व्याख्या-त- ॐ स्य जघन्यस्थितिसंक्रमस्य प्रमाणमिदं वक्ष्यमाणं नवति ॥ ४५ ॥ तदेवाह ॥ मूलम् ॥-संजलणलोननाणं-तरायदंसणचनक्काकणं ॥ सम्मत्तस्स य समन । ॥६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy