________________
पंचसं
जाग।
टीका
॥
यस्थितिनिरूपणं, या तु निर्व्याघातनाविन्यपवर्तना साऽनुदयेऽपि बंधावलिकातिक्रमे प्रवन ते. अपि च बंधे प्रवनमाने एव सति प्रथमादिसमयबज्ञनां लतानां बंधावलिकातिकमे नछ.
नापि नवति. ततो निर्व्याघातनाव्यपवर्तनारूपे स्वस्थानसंकूमे यस्थितिरायुष आवलिकाहीना साबाधा सर्वा स्थितिः, तदेवमुक्तमुत्कृष्टस्थितिसंकूमस्य परिमाणं, नत्कृष्टस्थितिसंकू. | मस्वामी च. ॥ संप्रति जघन्यस्थितिसंकूमपरिमाणप्रतिपादनार्थमाद
॥ मूलम् ॥-एगाठिई जहनो । अणुदश्याणं निहयसेसा ॥ ४५ ॥ ( गाथाई) व्याख्या-उदयवतीनां प्रकृतीनां समयाधिकावलिकाशेषायां स्थितौ एकस्या समयमात्रायाः स्थितेयः संकूमः स जघन्यस्थितिसंकूमः, अनुदयवतीनां पुनः प्रकृतीनां या निहतशेषा इतशेषा स्थितिरुपरति, तस्याः संकमे जघन्यः स्थितिसंकमः ॥४३॥ तदेवमुक्त जघन्यस्थिति
संकूमपरिमाणं, संप्रति जघन्यस्थितिसंकूमस्वामिन आहभो ॥ मूलम् ॥-जो जो जाणं खवगो । जहन्नदिईसंकमस्स सो सामी । सेसाणं तु स
जोगी । अंतमुहुनं जन तस्स ॥ ४४ ॥ व्याख्या-यो यो यासां यासां प्रकृतीनां कृपकः,
ma.॥
१२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org