________________
पंचसं सोजसिंकमो नविन ॥ ४२ ॥ व्याख्या-बंधोत्कृष्टानां संक्रमणकाले सर्वापि स्थितिरेक- नाग ।
या पावलिकया हीना प्राप्यते. तथाहि-संक्लेशकारणवशत उत्कृष्टां स्थिति बध्वा बंधावटीका के
लिकायामतीतायामन्यत्र प्रकृत्यंतरे संक्रमयितुमारज्जते. ततो बंधोत्कृष्टानां संक्रमणकाले स॥५६॥ पि स्थितिरेकयावलिकया हीना प्राप्यते. इतरासां संक्रमोत्कृष्टानां पुनः संक्रमणकाले स.) यपि स्थितिरावलिकास्केिन हीना प्राप्यते. तथाहि-बंधावलिकायामतीतायां सत्यामाव
लिकात नपरितनी सर्वापि स्थितिरन्यत्र प्रकृत्यंतरे प्रावलिकाया नपरि संक्रम्यते. ततः संक्रांता सती संक्रमावलिकायामतीतायामन्यत्र प्रकृत्यंतरे संकूमयितुमारभ्यते. ततः संक्रमोत्कृष्टानां बंधावलिकाहीना संक्रमणकाले सर्वास्थितिः, स यत्स्थिति संक्रमो नणितः, स एष र यस्थितिसहितः संक्रम नुच्यते इत्यर्थः, संक्रमणकाले या सर्वा स्थितिः, आयुषो यस्थितिप्रतिपादनार्थमाद
॥७ भी ॥ मूलम् ॥–सावाहा आनठिई । प्रावलिगूणा न जटिश सगणे ॥ ( गाबाई ) व्या
ख्या-हायुषो व्याघातनाविन्यपवर्त्तना नियमाऽदये सति प्रवर्तते, ततो न तामधिकृत्येदं
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org