SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ पंचसंग टीका ॥ एप्ला ॥ मूलम् ॥ - तोमुहुत्तहीणं । आवलियडुदील तेसु संगले || नक्कोससंकमपहू । उक्कोसगंबंधगन्नासु ॥ ४१ ॥ व्याख्या - अंतर्मुहूर्तेनं तत्स्थितिसत्कर्म प्रावलिकाद्विकदीनं 'तेसुति तयोः सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टः स्थितिसंक्रमः, स च सम्यक्त्वस्य स्वस्थाने, सम्यग्मिथ्यात्वस्य परस्थानेऽपि च इयमत्र जावना- सम्यक्त्वे सम्यग्मिथ्यात्वे च मिथ्यात्वस्थितिरंतर्मुहूर्तेनसप्ततिसागरोपमकोटीकोटीप्रमाला संक्रांता सती श्रावलिकामात्रं यावत् संकलकरणायोग्या, ततः संक्रमावलिकायामतीतायामुदयावलिकात नृपरितनीं सम्यक्त्व स्थितिमपवर्तन करणेन स्वस्थाने संक्रमयति सम्यग्मिथ्यात्व स्थितिः पुनरावलिकात उपरितनी सम्यक्त्वे संक्रामति, अपवर्त्तनाकरणेन स्वस्थाने च ततः सम्यक्त्वसम्यग्मिथ्यात्वयोरुत्कृष्टस्थितिसंक्रमप्रवलिकाद्दिकाधिकांतर्मुहूर्त्तेौनः, नत्कृष्टस्थितिसंक्रमस्वामी च वेदकसम्यग्दृष्टिः ॥ ४१ ॥ तथा अन्यासु अन्यासां प्रकृतीनां बंधोत्कृष्टानां संक्रमोत्कृष्टानां वा संक्रमणकाले यावती स्थितिस्तावतीं निर्दिदिक्षुराह ॥ मूलम् ॥ - बंधुक्कोसाएं आवलीइ | श्रावलिदुगेल इयराणं ॥ दीला सङ्घावि विई । Jain Education International For Private & Personal Use Only नाग ३ ॥r४५० www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy