________________
नाग.
पंचसं रूपणार्थमाह
HA ॥ मूलम् ।।-गंतुं सम्मो मिछंत-मुक्कोसं निइंच काकण ॥ मिबियराणुकोसं । करेटीका
लिइसकमं सम्मो ॥ ४० ॥ व्याख्या-' सम्मो' सम्यग्दृष्टिः कायोपशमिकसम्यग्दृष्टिः ॥एए0पूर्व नूत्वा ततो मिथ्यात्वं गति. मिथ्यात्वं च गत्वा नत्कृष्टे संक्लेशे वर्तमानस्तस्य मिथ्या
र त्वस्योत्कृष्टां स्थितिं करोति बभ्राति. तत नत्कृष्टां स्थितिं कृत्वा अंतर्मुहूर्तं कालं तस्मिन्नेव मिथ्यात्वेऽवतिष्टते. तोतर्मुदूर्नानंतरं मिथ्यात्वात्प्रतिपत्य विशुश्विशात्सम्यक्त्वं प्रतिपद्यते. ततः सम्यग्दृष्टिः सन् मिथ्यात्वेतरयोमिथ्यात्वव्यतिरिक्तयोः सम्यक्त्वसम्यग्मिथ्यात्वयोः पतद्ग्रहयोरुत्कृष्टं स्थितिसंक्रमं करोति. सकलामपि मिथ्यात्वस्थिति सप्ततिसागरोपमकोटीकोटीप्रमाणामंतर्मुहूर्त्तानां सम्यक्त्वसम्यग्मिथ्यात्वयोः संक्रमयतीत्यर्थः. तदेवं मिथ्यात्वस्यो। त्कृष्टस्थितिसंक्रमांतर्मुदूर्नोनः, नत्कृष्टस्थितिसंक्रमस्वामी च सम्यग्दृष्टिरुक्तः ॥ ४॥ संप्रति सम्यक्त्वमिथ्या
स्थितिसंक्रमपरिमाणं सर्वासामन्यप्रकृतीनामत्कृष्ठस्थितिसंक्रमम्वामिनश्च प्रतिपिपादयिषुराद
॥एपना
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org