SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ ए पंचसं धावलिकारहिता सागरोपमविंशतिकोटीकोटीप्रमाणोपलन्यते; कश्रमुच्यते तीर्थकराहारक- नाग ३ सप्तकयोः संक्रमतोऽप्युत्कृष्टा स्थितिरंतःलागरोपमकोटीकोटीप्रमाणेति ? ॥३०॥ अत्र आहटीका ॥ मूलम् ॥ एवश्यसंतया जं । सम्मदिही सबकम्मेसु ॥ आणि बंधनकोस-गाणि जं नन्न संकमणं ॥ ३५ ॥ व्याख्या-यद्यस्मात्कारणात्सम्यग्दृष्टीनां सर्वेष्वप्यायुर्वर्जेषु कर्मसु सत्ता एतावत्येव अंतःसागरोपमकोटीकोटीप्रमाणैव प्राप्यते. ततः संक्रमोऽप्येतावत्या एव. श्दमुक्तं नवति–तीर्घकराहारकसप्तकयोः प्रकृत्यंतरस्य स्थितिः संक्रामति, बंधकाले, नान्यदा, बंधश्चानयोविशुःइसम्यग्दृष्टेर्विशुःइसंयतस्य च, विशुः सम्यग्दृष्टीनां संयतानां च स्थिर तिसत्कर्म सर्वेषामपि कर्मणामायुवर्जानामंतःसागरोपमकोटीकोटीप्रमाणं, नाधिकं, ततः सं मोऽप्येतावन्मात्र एव प्राप्यते, नाधिक इति. तथा आयूषि चत्वार्यपि बंधोत्कृष्टानि वेदित व्यानि, न संक्रमोत्कृष्टानि, यत् यस्मात्तेषु अन्यप्रकृतिदलिकसंक्रमो न भवति. ॥३५॥ तदे- ॥५॥ भवं यासां प्रकृतीनां पतद्ग्रहप्रकृतिबंधे सति संक्रमो नवति तासां संक्रमपरिमाणमुक्त्वा सं. प्रति यासां प्रकृतीनां पतद्ग्रहप्रकृतिबंधानावेऽपि संक्रमो नवति, तासां संक्रमपरिमाणनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy