________________
नाग।
पंचसं सत्यामुदयावलिकात नपरितनी तां सर्वामपि स्थितिं देवक्षिकं बध्नन् तत्र संक्रमयति. एव-
मन्यासामपि नावनीय. ॥ १७ ॥ ३० ॥ इह तीर्थकरस्याहारकस्य चोत्कृष्टः स्थितिबंधोंत:टीका
सागरोपमकोटीकोटीप्रमाणः, सत्कर्माप्येतेषामंतःसागरोपमकोटीप्रमाणमेव, ततः संशयः ॥५६॥ किमेताः संक्रमोत्कृष्टा नत बंधोत्कृष्टाः ? इति तदपनोदार्थमाद
का मूलम् ||-तिगराहाराणं । संकमणे बंधसंतएसुंपि ॥ अंतोकोमाकोडी। तहावि
ता संकमुक्कोसा ॥ ३८ ॥ व्याख्या-यद्यपि तीर्थकगहारकयोस्तीर्थकरादारकसप्तकयोः सं. कमणे बंधसतोरपि बंधे सत्तायां च स्थितिसत्कर्म अंतःकोटोकोटी अंतःसागरोपमकोटीको टीप्रमाणं, तथापि तास्तीकराहारकसप्तकरूपाः प्रकृतयः संकूमोत्कृष्टा एव वेदितव्याः, न
बंधोत्कृष्टाः, बंधोत्कृष्टायाः स्थितेः सकाशात्संक्रमोत्कृष्टस्थितेः संख्येयगुणत्वात्. तदुक्तं क२ मप्रकृतिचूर्णी
बंधविश्न संतकम्मठि संखेजगुणा ' ननु नामकर्मण नत्कृष्टस्थितिर्विंशतिसागरोपमकोटीकोटीप्रमाणा, तत आहारकसप्तके तीर्थकरे च संक्रमाउत्कृष्टा स्थितिः प्राप्यमाणा ब
॥एप६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org