SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका 1144 11 तिर्वा सती बंधावलिकायामतीतायां सत्यां संक्रामति तत्राप्युदयावलिकास कल करणायोयेति कृत्वा तत नृपरितनी संक्रामति इह नदयवतीनामनुदयवतीनां वा प्रकृतीनामुदयसमयादारज्यावलिका मात्रा स्थितिरुदयावलिका वेदितव्या, तथैव चिरंतनयेषु व्यवहारात्. इतरासां पुनः संक्रमोत्कृष्टानामावलिकात्रिकं बंवावलिसंक्रमावलिको दयावलिकारूपं प्रमुच्य शेषा सर्वापि स्थितिः संक्रामति तथादि धावलिकायामतीतायां सत्यामावलिकाया नृपरितनी स्थितिः सर्वाप्यन्यत्र प्रकृत्यंतरे आवलिकाया नपरि संक्रामति, तत्र च संक्रांता सती श्रावलिकामात्रं कालं यावत्सकलकरयोग्येति कृत्वा संक्रमावलिकायामतीतायां सत्यामुदयावलिकात उपरितनी सर्वापि स्थितिस्ततोऽप्यन्यत्र प्रकृत्यंतरे संक्रामति, यथा नरकद्विकस्य विंशतिसागरोपमकोटी कोटी प्रमा मुत्कृष्टां स्थितिं बध्वा बंधावलिकायामतीतायां सत्यां श्रावलिकात उपरितनीं तां सकलामपि स्थितिं मनुज किं बधन तत्र मनुजदिके प्रावलिकाया नपरि संक्रामयति, तत्र च संक्रांता सती श्रावलिकामात्रं यावत्सकलकरणायोग्येति कृत्वा संक्रमावलिकायामतिक्रांतायां Jain Education International For Private & Personal Use Only जाग ६ एक www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy