SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥९५४॥ च सर्वसंख्यया सप्तनवतिः, अत्र नरतिर्यगायुषी यद्यपि स्वमूलप्रकृत्यपेक्षया तुख्यस्थितिके न जवतः, तथापि संक्रमोत्कृष्टत्वाऽनावाचे बंधोत्कृष्टे नक्ते, षोडशानां च कषायाणां चारित्रमोहनीयरूप मूलप्रकृत्यपेक्षया तुल्यस्थितिकत्वात् बंधोत्कृष्टमवसेयं. शेषाः पुनरेकप ष्टिसंख्याः संक्रमोत्कृष्टा वेदितव्याः ताश्वेमाः— सातवेदनीयं, सम्यक्त्वं, सम्यग्मिथ्यात्वं, नवनोकषायाः, श्राहारकसप्तकं, शुभवर्णाद्येकादशकं, नीलं, तिक्तं, देवधिकं मनुजदिकं, द्वित्रिचतुरिंडियजातयः, अंतवर्णानि संस्थानानि, अंतवर्जीनि संहननानि, प्रशस्त विहायोगतिः, सूक्ष्मं साधारणं, अपर्याप्तं, स्थिरशुनसुनगसुस्वरादेय यशःकीर्त्तितीर्थकरोचैर्गोत्राणि च तत्र बंधोत्कृष्टानां स्थिति आवलिके बंधावलिको दयावलिकालक्षणे मुक्त्वा शेषा सर्वापि संक्रामति, तत्र ज्ञानावरणपंचकदर्शनावरणनवकांत पंचकानां त्रिंशत्सागरोपमकोटीकोटीप्रमाला उत्कृष्टा स्थितिरावलिकाधिकदीना संक्रामति. कषायाणां चत्वारिंशत्सागरोपमकोटी कोटी प्रमाणा, नरकहिकादीनां तु विंशतिसागरोपमकोटी कोटी प्रमाणा. आावलिका छिकहीनत्वं कथमवसेयं ? इति चेच्यते - इद स्थि Jain Education International For Private & Personal Use Only जाग ३ ॥ ९५४ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy