SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ पंचसं० टीका ॥ ५३॥ नापवर्त्तनारूपौ, उत्तरप्रकृतीनां तु त्रयोऽपि संक्रमा वेदितव्याः ॥ ३६ ॥ तदेवं विशेष - कर्ण प्रतिपाद्य संप्रत्युत्कृष्ट स्थितिसंक्रमप्रमाणप्रतिपादनार्थमाद ॥ मूलम् ॥ - जासिं बंधनिमित्तो । नक्कोसो बंधो मूलपगई ॥ ता बंधुक्कोसान | सेसा पुल संकमुकोसा || १७ || बंधुक्को साल विई । मोतुं दो आवली तु संकमइ ॥ सेसा इपुरा । श्रावलियतिगं पमोत्तूयं ॥ ३८ ॥ व्याख्या - यासां नत्तरप्रकृतीनां ' मूलपगईति ' मूलप्रकृतीनां अनुसारेण बंधनिमित्तो बंधहेतुक उत्कृष्टो बंधः स्थितिबंधो जवति, त्ता बंधोत्कृष्टाः, इदमुक्तं जवति यावती मूलप्रकृतीनामुत्कृष्टस्थितिरनिहिता तावत्येव यासामुत्तरप्रकृतीनां बंध निमित्ता त्कुष्टा स्थितिर्भवति, ता बंघोत्कृष्टाः, ताचेमाः - ज्ञानावरपंचकं दर्शनावरणनवकमंतराय पंचकमायुश्चतुष्टयमसातवेदनीयं नरकधिकं तिर्यगूहिकं एकेश्यिजातिः पंचेंश्यिजातिस्तैजससप्तक मौदारिकसप्तकं वैक्रिय सप्तकं नीलकटुवर्जशेष अशुजवदिसतकं गुरुलघुराघातं नृपघातमुच्छ्वासमातपमुद्योतं निर्माणं षष्टं संस्थानं पष्टं संeri अशुविहायोगतिः स्थावरनामत्रसचतुष्कं अस्थिरपट्कं नीचैर्गोत्रं षोमशकवाया मि. १२. Jain Education International For Private & Personal Use Only नाग ३ ||५५३॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy