________________
टीका
पंचसं स्य ॥ ३५ ॥ संप्रति विशेषलक्षणप्ररूपणार्थमाद१ ॥ मूलम् ||नवट्टणं च नट्टणं च । पगइंतरंमि वा नयणं ॥ बंधे व प्रबंधे वा । जं.
कामो २ दिईए ॥ ३६ ॥ व्याख्या-नवर्तनं कर्मपरमाणूनां ह्रस्वस्थितिकालतामपगम॥एए॥ य्य दीर्घस्थितिकालतया व्यवस्थापन, प्रकृत्यंतरे वा पतद्ग्रहप्रकृतिरूपे यन्नयनं, नीत्वा निवे
शनं. इत्येवं स्थितेः संक्रमस्त्रिविधो नवति. एष च बंधे प्रबंधे वा दृष्टव्यः, तत्र प्रकृत्यंतरन. यनलकणो दर्शनकिमंतरेण शेषपतग्रहप्रकृतीनां बंधे एव. दर्शनधिकस्य तु बंधानावेऽपि संक्रमो नवति. तथाहि-सम्यक्त्वसम्यग्मिथ्यात्वयोधानावेऽपि तत्र मिथ्यात्वं संक्रामति, सम्यक्त्वे च सम्यग्मिथ्यात्वमिति. नक्तं च-दुसुवेगे विष्ठिदुगं । बंधेणविणावि सुदिहिस्स नजनासंक्रमोऽप्युटर्तमानप्रकृतीनां बंधे एव. यक्ष्यति 'आबंधा नव्वदृ ' अपवर्तनासंक्र। मस्तु बंधे प्रबंधे वा प्रवर्तते. 'सबलों वट्टणाविरसाणं ' इति वक्ष्यमाणवचनात. .
इदं च विशेषलकणं सामान्यलक्षणे सत्येवावगंतव्यं; न सर्वथा तदपवादेन, तेन मूलप्रकृतीनां परस्परसंक्रमप्रतिषेधात्प्रकृत्यंतरनयनलक्षणः स्थितिसंक्रमो न भवति किंतु क्षवेवो
॥५२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org