SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ पंचसं लवणरूपतया अवतिष्टते. अश्रवा स्थितिकालस्यापि संक्रमणमस्तु, तथापि न कश्चिद्दो- नाग टीकापुः , तथा चाह ॥ मूलम् ॥ ननसंकमणंपि अ दुई । ( गाथाचतुर्थांशः ) ॥ ३५ ॥ व्याख्या-ऋतु॥५१॥ संकूमणमिव स्थितिकालस्यापि संकूमणमदुष्टं. एतमुक्तं नवति-यथा वृक्षादिषु स्वन्नावतः क्रमेण देवतादिप्रयोगतो युगपदपि वा सर्वेऽपि तवः संक्रामंति, तनत्कार्यपुष्पफलादिदर्शनात्. तदापि जीवप्रयोगतः कर्मपरमाणुषु सातादिरूपताहेतुं कालमपनीयासातादिरूपताहेतुः कालः संक्रामन्न विरुध्यते, इत्यदोषः, तदेवमुक्तः प्रकृतिसंक्रूमः, संप्रति स्थितिसंकूमानिधानावसरः, तत्र चैते अर्थाधिकारास्तद्यथा-लेदो विशेषलक्षणं नत्कृष्टस्थितिसंक्रमप्रमा। जघन्यस्थितिसंक्रमप्रमाणं स्वामित्वप्ररूपणा साद्यादिप्ररूपणा च. तत्र प्रथमतो नेदः प्रका रूप्यते-इह विविधः स्थितिसंक्रमो मूलप्रकृतिसक्रम उत्तरप्रकृतिसंक्रमश्च. तत्र मूलप्रकृति- * संक्रमोऽष्टप्रकारस्तद्यथा-झानावरणीयस्य दर्शनावरणीयस्य यावदंतरायस्य, नत्तरप्रकृतिसं क्रमोऽष्टपंचाशतधा, तद्यथा-मतिज्ञानावरणीयस्य श्रुतज्ञानावरणीयस्य यावदीयाँतराय man Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy