SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ पंचसं नाग ३ टीका ॥ए न शक्यते, वाचः कूमवर्नित्वात्. ततो यो यदा संकूमो वक्तुमिष्यते, स तदानीं बुद्ध्या पृ- अकृत्वा सप्रपंचमुच्यते, इति सर्वमुपपन्नं. अथवा स्थितिरसप्रदेशसमुदायः प्रकृतिः ' तस्स. मुदान पगबंधो' इति वचनात्, तत्संकूमः प्रकृतिसंक्रमः, समुदायश्च समुदायिन्यः कचिनिन इति स्थितिसंकूमादिन्यः प्रकृतिसंकूमो निनः, स्थित्यानुन्नागसंकूमौ च प्रागिवेत्यविरोधः ॥ ३४ ॥ नक्तमर्थमनवबुध्यमानः स्थितिसंकूमविषये नूयोऽपि परः प्रश्रयति ॥ मूलम् ।।-दलियरसाणं जुतं । मुनत्ता अन्नन्नावसंकमणं ॥ विश्कालस्स न एवं । (पादोना गाया ) व्याख्या-ननु दलिकरसानां परमाएवनुन्नागानां पृथिवीजलयोरिव मूर्तत्वादन्यत्नागसंक्रमणं प्रकृत्यंतरपरिणामापादनं युक्तं, कालश्चामूर्तः, ततः स्थितिकालस्य कथमिवान्यन्नावसंक्रमणमुपपद्यते? तदेतदसमीचीनं. न खलु कालस्य संक्रमणमस्मानिरिष्यते, किंतु स्थितेः, स्थितिश्वावस्थानं, तच पूर्वमन्यप्रकृतिरूपतया आसीत्, संप्रति त्वन्यप्रकृतिरूपतया यदवस्थानापादनं स स्थितिसंक्रमः, न चायमनपपन्नः प्रत्यक्तमिहत्वात. तग्राहितृणादिपरमाणवः पूर्व तृणादिरूपा आसीरन, ततो लवणाकरेषु निपतिताः संतः कालक्रमेण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy