________________
पंचसं०
टीका
დედე
वंतीत्यर्थः इदमुक्तं जवति — इह प्रकृतिर्नाम ज्ञानाचारकत्वादिलक्षणः स्वनावः, स्थितिर्नि यतकालमवस्थानं, तदपि च कर्मपरमाणूनां स्थानावधिशेष एव अनुभागोऽपि च रसः, त्रयाणामाधारभूताश्च परमाणवः प्रदेशाः, ततः परमाणुषु परप्रकृतिषु संकूम्यमाणेषु संक्रम्य च परप्रकृतिरूपतामापद्यमानेषु प्रकृतिसंक्रमादयः सर्वेऽप्युपपद्यते, तथाहि — प्रकृतिरूपतापादनं प्रकृतिसंक्रमः, पतद्ग्रदप्रकृतिरूपतयैव च नियतकालविशिष्टस्यावस्थानस्यापादनं स्थितिसंक्रमः. पतद्ग्रहप्रकृत्यनुयायिरसापादनं त्वनुनागसंकूमः, परमाणूनां च प्रक्षेपणं प्रदेश - कूमः, तेन तदुच्यते. प्रश्र प्रकृतिसंकूमः स्वज्ञावसंकूम इष्यते तदयुक्तं, स्वभावस्यान्यत्र नेतुमशक्यत्वादित्यादि तत्सर्वमनवकाशं, न हि स्वनावस्थितिरसा विवक्षितपरमाणुभ्यः समाकृष्य परमाण्वंतरेषु प्रक्षिप्यंते, इत्येवं प्रकृतिसंकुमादीनाचक्ष्महे, किंतु विवक्षित परमाणुषु पतग्रहप्रकृत्यादिरूपतयापादनलक्षणात्, ततो न कश्चिद्दोषः अत एव यदैते परस्पराविना - नाविनस्तत एकस्मिन् प्रवर्त्तमाने सर्वेऽपि प्रवर्त्तते, तदुक्तं मूलटीकायां - श्रम प्रकृतिस्थित्यागप्रदेशेषु संकूमा बंधा वा उदया वा समकालं प्रवर्त्तते इति केवलं युगपदभिधातुं
Jain Education International
For Private & Personal Use Only
(भाग ६
॥९४५॥
www.jainelibrary.org