SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ नाग । टीकाय पंचसंoर्थः . परमाणुसंकूमो हि प्रदेशसंकूमो नवति, न प्रकृतिसंकूमः, अश्र प्रकृतिः स्वप्नावस्तत्सं- कूमः प्रकृतिसंकूम इत्युच्यते, तदयुक्तं, स्वन्नावस्यान्यत्र संकूमयितुमशक्यत्वात्. तत छ विचार्यमाणः प्रकृतिसंकूमो नोपपद्यते इति, तत्प्रतिपादनं सकलमपि प्राक्तनं वंध्यासुतसौ॥एधन॥ नाग्यादिगुणोपवर्णनप्रख्यं, यावपि च स्थित्यनुनागसंकूमौ वक्ष्यमाणौ तावप्येवं दृष्टव्यौ, तावप्ययुक्ता वित्यर्थः, तयोरपि विचार्यमाणयोरघटमानत्वात्. तपाहि-स्थिति म नियतकालविशिष्टमवस्थानं, न च कालोऽन्यत्र संक्रमयितुं शक्यते, अमूर्तत्वात्. अनुन्नागोऽपि च रस नुच्यते, रसश्च परमाणूनां गुणः, गुणाश्च गुणिनमंतरेणान्यत्र नेतुं न शक्यंते, गुणिनां च परमाणूनां संक्रमे प्रदेशसंक्रम एव प्रसज्यते. ततः स्प्रित्यनुनागसंक्रमावप्युक्तनीत्याऽनुपपद्यमानाविति । अत्र आचार्य आह ॥ मूलम् ॥ उति तहठ्ठा तयणुरूवं ( गाथाचतुर्थांशः ) व्याख्या-संक्रम्यमाणप्रक- तिसत्काः परमाणवस्तथास्थास्तेन पतद्ग्रहप्रकृतिगतत्वेन प्रकारेण स्थिताः संतस्तदनुरूपं पतद्ग्रहप्रत्यनुयायिप्रकृतिस्थित्यनुन्नागानुरूपं तिष्टंति. पतग्रहप्रत्यनुयायिप्रकृत्यादिरूपतयाज़ G॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy