________________
पंचर्स०
टीका
॥ ४७ ॥
अथवा पंचनवतिसत्कर्मणो मिथ्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बघ्नतो नरकगतिनरकानुपूव्यधावलिकाया अभ्यंतरे वर्त्तमानस्य त्रिनवतिरष्टाविंशतौ संक्रामति तावकर्मणो मिथ्यादृष्टेर्देवगतिप्रायोग्यामष्टाविंशतिं बघ्नतो देवगतिदेवानुपूर्वी वैक्रिसप्तकानां बधावलिकाया अभ्यंतरे वर्त्तमानस्य चतुरशीतिरष्टाविंशतौ संक्रामति, अSarfarara मध्यादृष्टेर्नरकगतिप्रायोग्यां पूर्वोक्तामष्टाविंशतिं बघ्नतो नरकगतिनकानुपूर्वीक्रियतकानां बधावलिकाया अभ्यंतरे वर्त्तमानस्य चतुरशीतिरष्टाविंशतौ संक्रा मति. 'सामी जदसंजवं नेयंति ' यस्य संक्रमस्थानस्य ये स्वामिनस्ते यथा संज्ञवं ज्ञेया ज्ञातव्याः, ते च प्रायः प्रतिसंक्रमस्थानं प्रतिपादिता एव ॥ ३३ ॥ संप्रति परं प्रश्नयन्नाह - ॥ मूलम् ॥ - संकम नन्न एगई । पगईन पग संकमे दलियं ॥ दलियं वि अनुजागा चैवं । ( पादोना गाया ) व्याख्या - ननु प्रकृति संकूमे वयमाने प्रकृतेः संकूम्यमागायाः सकाशात् दलिकं परमाण्वात्मकं समाकृष्यान्यां प्रकृतिं पतद्ग्रहप्रकृतिरूपां न संक्रमयति, न तत्र नीत्वा प्रक्षिपति परमाएवात्मकदलिकसंक्रमः प्रकृतिसंकूमो न जवतीत्य
Jain Education International
For Private & Personal Use Only
जाग ३
॥ ९४७ ॥
www.jainelibrary.org