________________
पंचसं०
टीका
॥ १३८ ॥
परमाणुवर्गणा अनंत परमाणुवर्गला वा जीवस्य ग्रहणप्रायोग्या न जवंति, अनंतानंत परमा- भाग ३ अपि काश्विदग्रहणप्रायोग्याः काश्चिद्ग्रहणप्रायोग्याः, तत्र केवल केवलै कैकपरमावर्गणाः परमाणुवर्गणाः, ताश्चानंताः सकललोकव्यापिन्यश्च परमाणुध्यसमुदायरूपादिपरमाणुवर्गणाः, ता अप्यनंताः सकललोकव्यापिन्यश्च एवं सर्वा अपि वर्गणाः प्रत्येकमनंताः सकललोकव्यापिन्यश्चावगंतव्याः त्रिपरमाणुसमुदायरूपा स्त्रिपरमाणुवर्गणाः, एवं चतुःपरमाणुवर्गणाः, एवं संख्येयपरमाण्वात्मकाः संख्ये या वर्गला वाच्याः, असंख्येयपरमाण्वात्मका असंख्येया वर्गणाः, प्रसंख्यातस्याऽसंख्यातनेदात्मकत्वात्.
अनंतपरमाण्वात्मका अनंताः, अनंतस्याऽनंतनेदात्मकत्वात् एताश्च मूलत प्रारभ्य सर्वा अपि जीवस्याल्पपरमाणुतया स्थूलपरिणामत्वेन चाऽग्रहणप्रयोग्याः, अनंतानंतपरमाएवात्मका श्रव्यर्वाक्तन्यो ग्रहणप्रायोग्या न जवंति यास्त्वनव्यानंतगुण सिहानंतनाग कल्पपरमावात्मकास्ता श्रदारिकशरीर निष्पादनाय ग्रहणप्रायोग्या जवंति ताश्च जघन्याः, तत ए. कपरमाण्वत्रिक स्कंधरूपा द्वितीया ग्रहणप्रायोग्या वर्गला, छिपरमा एवधिकस्कंधरूपा तृतीया
Jain Education International
For Private & Personal Use Only
॥ १३८ ॥
www.jainelibrary.org