SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं पुलस्कंधानवलंबते, ततस्तदवष्टंनजातसामर्थ्य विशेषाः संतस्तान् विसृजंति, नान्यथा, त Kाहि-यथा हि वृषदंशः स्वान्यंगान्यूर्ध्वगमनाय प्रथमतः संकोचव्याजेनालंबते, ततस्तदटीका वष्टंनतो जातसामर्थ्यविशेषः सन् तान्यंगान्यूर्वं प्रदिपति, नान्यथा शक्रोति 'व्यनिमित्तं ॥३७॥ वीर्य संसारिणामुपजायते' इति वचनप्रामाण्यात, तयेहापि नावनीयं ॥ १५ ॥ ननु जीवो योगानुरूपं पुजलस्कंधान गृह्णाति प्रालंबते चेत्युक्तं, तत्र के पुजला ग्रहणप्रायोग्याः के वाऽ. ग्रहणप्रायोग्याः ? ति विनेयजनप्रभावकाशमाशंक्य ग्रहणाग्रहणप्रायोग्याः पुजलवर्गणाः प्ररूपयति मूलम् ॥-एगपएसा अणंत । जान दोऊण दोति नरलस्स ।। अजोगं तिरियानवग्गणान अणतान ॥ १५ ॥ व्याख्या-एकप्रदेशाद्या एकपरमाएवाद्या यावदनंतजा अनंतप्रदेशजा अनंतपरमाएवात्मका इत्यर्थः, या वर्गणास्ता नूत्वा, धातूनामनेकार्थत्वाधाऽ. तिक्रम्येत्यर्थः, परा या वर्गणास्ता नरलस्य शरीरस्य प्रायोग्या नवंति. एतदुक्तं नवति-ए* कपरमाणुवर्गणा पिरमाणुवर्गणा त्रिपरमाणुवर्गणा यावत्संख्येयपरमाणुवर्गणा असंख्येय ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy