SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥३३६ ॥ संख्येयगुणः, ततो जोगनूमिजानां तिर्यग्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः, ततोऽप्या- नाग ३ हारकशरीरिणामुत्कृष्टो योगोऽसंख्येय गुणः, ततः शेषाणां देवनारकतिर्यङ्मनुष्याणामुत्कृष्टो योगोऽसंख्येयगुणः, असंख्येयगुणकारश्च सर्वत्रापि सूदमत्रपक्ष्योपमाऽसंख्येयन्नागगतप्रदेशराशिप्रमाणो दृष्टव्यः, पर्याप्ताश्च सर्वत्रापि करणपर्याप्ता दृष्टव्याः, तदेवं कृता सप्रपंचं योग गप्ररूपणा ॥ १३ ॥ सांप्रतमेनिर्योगैर्यत्करोति तदाद ॥मूलम् ॥-जोगणुरूवं जीवा । परिणामंतीद गिएिहनं दलियं ॥ नासाणापाणमयो। चियं च अवलंबए दवं ॥ १४ ॥ व्याख्या-इह जघन्ये योगे वर्तमानो जीवः स्तोकान पुगतस्कंधानादत्ते, नत्कृष्टे च योगे वर्तमानः प्रनूतान्, ततो योगानुरूपं योगानुसारेण जीवाः संसारिणो दलिकमौदारिकशरीरादिप्रायोग्यं गृहीत्वा औदारिकारीरादिरूपतया परिणमयंति. तथा नाषाप्राणापानमनसामुचितं च प्रायोग्यं च त्र्यमवलंबंते जीवाः, आर्षत्वाबहुव- ॥३६॥ चनेऽप्येकवचनं, किमुक्तं नवति ? नाषाप्राणापानमनोयोग्यान्पुजलस्कंधान प्रश्रमतो गृह्णति, गृहीत्वा च नाषादित्वेन परिणमयंति, परिणमय्य च तन्निसर्गदेतुसामर्थ्यविशेषसिध्ये तान For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy