________________
पंचसं०)
टीका
॥ १३५ ॥
गोवस्य पर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽपि बादरैकेंदियस्य पर्याप्तस्योत्कृष्टो योगोSसंख्येयगुणः, ततो यस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततस्त्रींशियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततश्चतुरिंडियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोSसंख्येयगुणः, ततोऽसंझिपंचेंशियस्य लब्ध्यपर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽपि संझिपंचेंशियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततो द्वींडियस्य पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणाः, ततस्त्रीं दियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुराः, ततश्चतुरिंfter पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणः, ततोऽसंझिपंचेंद्रियस्य पर्याप्तकस्य जघयो योगोऽसंख्येयगुणः, ततः संशिपंचेंयिस्य पर्याप्तस्यं जघन्यो योगोऽसंख्येयगुणः, ततोऽपियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येय गुणः.
ततस्त्रींशियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽपि चतुरिंडियस्य पर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽमंझिपंचेंशियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽनुत्तरोपपातिनां देवानामुत्कृष्टो योगोऽसंख्येयगुणः ततो ग्रैवेयकाणां देवानामुत्कृष्टो योगोऽ
Jain Education International
For Private & Personal Use Only
भाग ३
॥ ७३५ ॥
www.jainelibrary.org