SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ पंचसं०) टीका ॥ १३५ ॥ गोवस्य पर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽपि बादरैकेंदियस्य पर्याप्तस्योत्कृष्टो योगोSसंख्येयगुणः, ततो यस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततस्त्रींशियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततश्चतुरिंडियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोSसंख्येयगुणः, ततोऽसंझिपंचेंशियस्य लब्ध्यपर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽपि संझिपंचेंशियस्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततो द्वींडियस्य पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणाः, ततस्त्रीं दियस्य पर्याप्तकस्य जघन्यो योगोऽसंख्येयगुराः, ततश्चतुरिंfter पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणः, ततोऽसंझिपंचेंद्रियस्य पर्याप्तकस्य जघयो योगोऽसंख्येयगुणः, ततः संशिपंचेंयिस्य पर्याप्तस्यं जघन्यो योगोऽसंख्येयगुणः, ततोऽपियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येय गुणः. ततस्त्रींशियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽपि चतुरिंडियस्य पर्याप्तस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽमंझिपंचेंशियस्य पर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततोऽनुत्तरोपपातिनां देवानामुत्कृष्टो योगोऽसंख्येयगुणः ततो ग्रैवेयकाणां देवानामुत्कृष्टो योगोऽ Jain Education International For Private & Personal Use Only भाग ३‍ ॥ ७३५ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy