________________
नाग।
पंचसं होति इह जोगाणालि ॥१॥ व्याख्या-इह अस्मिन् जीवलोके सूमेतरादीनां सूक्ष्मबाद-
रैकेंश्यिादीनां जीवानां अपर्याप्तपर्याप्तानां योगस्थानानि जघन्योत्कृष्टरूपाणि पूर्व पूर्वमासाद्य टीका
1 अपेक्ष्य उत्तरोत्तराणि वक्ष्यमाणक्रमेणाऽसंख्येयगुणानि नवंति. तद्यथा-साधारणसूक्ष्मस्य ॥३४॥ लब्ध्यपर्याप्तस्य प्रथमसमये वर्तमानस्य यो जघन्यो योगः स सर्वस्तोकः, ततो बादडिय
- स्य लब्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः, ततो हींश्यिस्य
लब्ध्यपर्याप्तस्य प्रथमप्तमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः, ततस्त्रींघियस्य लब्ध्यपर्याप्तस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः, ततोऽसंझिपंचेंश्यिस्य लध्यपर्याप्तस्य प्रश्रमसमये वर्नमानस्य जघन्यो योगोऽसंख्येयगुणः, ततः संझिपंचेंशियस्य
लव्ध्यपर्याप्तकस्य प्रथमसमये वर्तमानस्य जघन्यो योगोऽसंख्येयगुणः. १ ततः सूक्ष्म निगोदस्य लब्ध्यपर्याप्तकस्यैवोत्कृष्टो योगोऽसंख्येयगुणाः, ततो बादरैश्यि
स्य लब्ध्यपर्याप्तकस्योत्कृष्टो योगोऽसंख्येयगुणः, ततः सूक्ष्म निगोदस्य पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणः, ततो बादरैकेश्यिस्य पर्याप्तस्य जघन्यो योगोऽसंख्येयगुणः, ततः सूक्ष्मनि
॥
३
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org