________________
पंचसं
टीका
।। १३३ ।।
ख्या– अष्टकादुभयपार्श्वतो योगस्थानानां याः स्थितयोऽवस्थानानि जवनानीत्यर्थः ' नाय - वा परमसंखगुलिया ' परमसंख्येयगुणानां वेदितव्याः एतदुक्तं भवति - सर्वस्तोकानि - सामयिकानि योगस्थानानि इति, चिरकालावस्थायीनि हि योगस्थानानि स्तोकान्येव प्राप्यंते, इति कृत्वा तेभ्यः प्रत्येकमसंख्येयगुलानि, पूर्वोत्तरनजयपाश्र्ववर्त्तीनि सप्तसामयिका नि योगस्थानानि पस्थितिकत्वात्, स्वस्थाने तु तानि इयान्यपि परस्परं तुल्यानि, तेभ्योऽप्यसंख्येयगुणानि उजयपार्श्ववर्त्तीनि षटूसामयिकानि, स्वस्थाने तु परस्परं तुख्यानि तेन्योऽप्यसंख्येयगुणानि नजयपार्श्ववर्त्तीनि पंचसामयिकानि, स्वस्थाने तु परस्परं तुख्यानि तेज्योऽप्यसंख्येयगुणानि चतुःसामयिकानि, स्वस्थाने तु परस्परं तुख्यानि तेभ्योऽप्यसंख्येयगुणानि त्रिसामयिकानि, तेभ्योऽप्यसंख्येयगुणानि दिसामयिकानि ॥ १२ ॥ संप्रति तेषु तेषु योगस्थानेषु वर्त्तमानानां सूक्ष्मबादरैकैंडियादीनां पर्याप्ताऽपर्याप्तानां जघन्योत्कृष्टयोगविषये अल्पबहुत्वमनिधित्सुराद -
॥ मूलम् ॥ - हुमेराश्याणं । जदन्ननक्कोसपकपकाएं | आस असंखगुलाल |
Jain Education International
For Private & Personal Use Only
नाग ३
॥ १३३ ॥
www.jainelibrary.org