SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ १३२ ॥ नानि पूर्वोक्तप्रमाणानि तान्युत्कर्षतोऽष्टौ समयान् यावदवस्थितानि प्राप्यते ततः परालि पुर्यानि क्रमेण योगस्थानानि श्रेयसंख्येयनागगत प्रदेशराशिप्रमाणानि तान्युत्कर्षतः सप्तसमयान् यावदवस्थितानि, तदनंतरं यथोक्तसंख्याकान्येव योगस्थानानि उत्कर्षतः षट् समयान यावदवस्थितानि एवं तावद्वाच्यं यावदंतिमानि श्रेण्यसंख्येयनागगत प्रदेशराशिप्रमाणानित्कर्षतो हौ समयौ यावदवस्थितानि प्राप्यंते. तदेतदुक्तं नत्कृष्टमवस्थानकालमानं, जघन्यं पुनरवस्थानकालमानं सर्वेषामप्युक्तस्वरूपाणां योगस्थानानामेकः समयः तथा यान्यपि अपर्याप्त सूक्ष्म निगोदयोग्यान्यसंख्येयानि योस्थानानि तेषामपि जघन्यत उत्कर्षतो वा एकं समयं यावदवस्थानं, यतः सर्वोऽप्यपर्यातोऽपर्याप्तावस्थायां वर्त्तमानः प्रतिसमयमसंख्येयगुणरूपया योगवृद्ध्या वईते, ततस्तद्योगस्थानानां जघन्यत नृत्कर्षतो वा एकं समयं यावदवस्थानं, तदेवं कृता समयप्ररूपणा ॥ सांप्रतमेतेषामेव चतुरादिसमयानां योगस्थानानामल्पबहुत्वमाद ॥ मूलम् ॥ - श्रधगुनय विइजान । नायवा परमसंखगुलिया ॥ ( गाथाई) व्या. Jain Education International For Private & Personal Use Only भाग ३ ॥ १३२ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy