SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं यगुणहानी अपि नावनीये. असंख्येयगुणवृद्ध्यसंख्येयगुणहानी पुनरुक्तप्रकारेणांतर्मुदून का- लं यावद् दृष्टव्ये. तदेवं कृता वृझिरूप्रणा ॥ ११ ॥ संप्रति यावंत कालं यथोक्तवृदिहानिरहिटोका ता जीवा योगस्थानेष्ववस्थिताः प्राप्यते, तावंतं कालं प्रतिपिपादयिषुराह॥ ३१॥ ॥ मूलम् ॥-जोगगरिन । चनसमया अठ दोन्नि जा तत्तो ॥ ( गाथाई) व्या ख्या-योगस्थानेषु जीवानां स्थितयोऽवस्थितयश्चतुर: समयान यावदादौ कृत्वा समयवृ. द्ध्या तावक्तव्या यावदष्टौ समयाः, ततः परं समयहान्या तावहाच्या यावद् हौ समयौ. अ. यमिह संप्रदाया–पर्याप्तसूक्ष्मनिगोदस्य सर्वाल्पवीर्यस्य जघन्याद्योगस्थानादारभ्य क्रमेण यानि योगस्थानानि श्रेण्यसंख्येयन्नागगतप्रदेशराशिप्रमाणानि तान्युत्कर्षतश्चतुरः समयान् यावदवस्थितानि प्राप्यते, ततः परं यानि योगस्थानानि श्रेण्यसंख्येयन्नागगतप्रदेशराशिप्रमासणानि तान्युत्कर्षतः पंचसमयान् यावदवस्थितानि प्राप्यंते, ततः परं यानि योगस्थानानि पू- वोक्तप्रमाणानि तान्युत्कर्षतः षट् समयान यावत्, ततोऽपि पराणि यानि योगस्थानानि पू. वोक्तप्रमाणानि तान्युत्कर्षतः सप्त समयान यावत्, ततोऽपि पराणि यानि क्रमेण योगस्था ॥३१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy