SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ नाग ३ टीका पंचसं यत्नागहीनं नवति, कदाचित्संख्येयत्नागहीनं, कदाचित्संख्येयगुणहीनं, कदाचिदसंख्येयगुण- हीनं स्यात्. एतत्प्रतिसमयमसंख्येयन्नागादिवृद्ध्या व ईमानानि, प्रतिसमयमसंख्येयन्नागादिटाकाहान्या हीयमानानि वा योगस्थानानि प्रत्येक कियंत कालं यावनिरंतरं प्राप्यं ते? इति प्रभा॥१३॥ वकाशमाशंक्य वृझिहान्योः कालप्रमाणनिरूपणार्थमादया 'आवलि इत्यादि ' आद्यास्तिस्रो वृक्ष्यो हानयो वा प्रत्येकमावलिकाऽसंख्येयत्नागमा कालं यावनिरंतरं नवंति, असंख्येयगुणवृद्ध्यसंख्येयगुणहानी च प्रत्येकमंतर्मुहूर्त. सूत्रे च हानिग्रहणं वृध्ध्युपलक्षणं. श्यमत्र नावना-तथाविधक्षयोपशमन्नावतो विवक्षिताद्योगस्थानादारन्य प्रतिसमयमपरस्मिन्नपरस्मिनसंख्येयन्नागवृझे योगस्थाने यतते जीवः सा अ- संख्येयत्नागवृदिः, सा च निरंतरमावलिकासंख्येयत्नागमात्रं कालं यावत्प्राप्यते. एवं संख्येका यत्नागवृद्धिसंख्येयगुणवृद्धी अपि नावनीये. यत्पुनः क्षयोपशमस्य मंदमंदतरमंदतमन्नावतः प्रतिसमयमपरस्मिनपरस्मिनसंख्य यत्नागहीने योगस्थाने वर्तते, सा असंख्येयन्नागहानिः, सापि च निरंतरमावलिकाअसंख्येयन्नागमात्रं कालं यावनवति; एवं संख्येयत्नागहानिसंख्ये Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy