________________
पंचसं
टीका
॥ १३५ ॥
स्थानेष्वतिक्रांतेष्वधस्तने योगस्थाने अनि प्राप्येते एवं तावद्वाच्यं यावऊघन्यं योगस्थानं. ततो द्विगुणहानिस्थानान्यपि द्विगुण वृद्धिस्थानतुल्यानि जवंति यानि चामूनि हिगुएावृस्थानानि द्विगुणहानिस्थानानि वा, तानि सर्वस्तोकानि, तेभ्यः पुनः पुनरेकस्मिन् हिगुवृस्थानको गुहानिस्थानयोर्वाऽपांतराले यानि योगस्थानानि तान्यसंख्येय गुलानि. तदेवं कृता परंपरोपनिधा ॥ १० ॥ सांप्रतं वृद्धिप्ररूपणां चिकीर्षुराद -
॥ मूलम् ॥ द्वेति वहायंति व । चनहा जीवस्स जोगगलाई || श्रावलि संखनागं - तमुहुत्तमसंखगुणहाणी ॥ ११ ॥ व्याख्या - इह क्षयोपशमो वीर्यंत रायस्य कचित्क दाचित्कथंचिन्नवति, ततस्तन्निबंधनानि योगस्थानान्यपि जीवानां कदाचित्प्रवर्द्धमानानि जवति, कदाचित् दीयमानानि तत्र वर्द्धते दीयते वा जीवस्य योगस्थानानि चतुर्धा चतुःप्रकारं, तद्यथा— कदाचिद्विवदिते समये योगस्थानं पूर्वस्माद्योगस्थानादसंख्येयजागाधिकं जबति, कदाचित्संख्येयजागाधिकं, कदाचित्संख्येयगुणाधिकं, कदाचिदसंख्येयगुणाधिकं. एवं दीयतेऽपि चतुःप्रकारं तद्यथा- विवक्षिते समये कदाचिद्योगस्थानं पूर्वस्माद्योगस्थानादसंख्ये
Jain Education International
For Private & Personal Use Only
नाग ३
॥ ७२णा
www.jainelibrary.org