________________
पंचसं
टीका
॥१२॥
नानि गत्वा गत्वा अतिक्रम्य यत् यत् परं योगस्थानं, तत्र तत्र पूर्वपूर्वयोगस्थानापेक्षया हि- नाग। गुणानि स्पाईकानि नवंति. श्यमत्र नावना-प्रथमे योगस्थाने यावंति स्पाईकानि नवंति, तदपेक्षया श्रेण्यसंख्येयत्नागगतप्रदेशराशिप्रमाणानि योगस्थानानि मूलतोऽतिक्रम्य अनंतरे योगस्थाने हिगुणानि स्पाईकानि नवंति. ततः पुनरपि ततो योगस्थानात्परतस्तावंति योगस्थानानि नल्लंघ्याऽपरस्मिन् योगस्थाने गुिणानि स्पईकानि नवंति. एवं नूयोनूयस्तावधाव्यं यावदंतिमं योगस्थानं. कियति पुनर्योगस्थानानि पूर्वपूर्वयोगस्थानापेक्षया हिगुणस्पाईकानि नवंति ? तत पाह-पल्लासखंसगुणगाराणि ' गुणस्थानानि हिगुणवृझिस्थानानीत्यर्थः पल्याऽमख्येयांशः पल्यस्य सूक्ष्माज्ञापल्योपमस्याऽसंख्येयतमे नागे यावंतः समयास्तावत्प्रमाणानि नवंति; एतावत्येव वैपरीत्ये हानिस्थानान्यपि नवंति. तथाहि-नकृष्टतो योगस्थानादारन्य अधोअधोऽवतरणे सति यदा श्रेण्यसंख्येयन्नागगतप्रदेशराशिप्रमाणानि योson गस्थानान्युलंधितानि नवंति, तदा अनंतरेऽधस्तने योगस्थाने अंतिमयोगस्थानगतस्पाईकापेकया अनि स्पाईकानि प्राप्यने, ततः पुनरपि श्रेण्यसंख्येयन्नागगतप्रदेशराशिप्रमाणेषु यो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org