________________
पंचर्स०
नाग ३
७२७॥
कविषये मार्गमित्यर्थः. एतदेवाह-' अंगुलअसंखलागुनराइति ' पूर्वस्मात्पूर्वस्माद्योग- स्थानाऽनराणि योगस्थानानि अंगुलाऽसंख्ययन्नागोत्तराणि, अंगुलमात्रक्षेत्रासंख्येयन्नागगतप्रदेशराशिप्रमाणैः स्पाईकैरधिकानीत्यर्थः कथमेवं गम्यते ? इति चेदुच्यते-इह प्रश्रमयो. गस्थानगतवर्गणापेक्षया हितीययोगस्थानगतवर्गणा मूलत एवारज्य सर्वा अपि हीनतरजीर वप्रदेशा नवंति. प्रनूतप्रनूततरवीर्याणां जीवप्रदेशानां स्तोकस्तोकतरतया प्राप्यमाणत्वात्.
ततोऽत्र चित्रवर्गणाबाहुल्यसंनवतो यथोक्तं स्पाईकबाहुल्यमुपपद्यत एव. एवमुत्तरोत्तरेष्वपि यो. गस्थानेषु पूर्वपूर्वयोगस्थानगतस्पाईकापेक्षया स्पाईकबाहुल्यं परिन्नावनीयं. तदेवं कृता अनंत. रोपनिधा ॥ ए ॥ संप्रति परंपरोपनिधाया अवसरः, तत्र परंपरया उपनिषा मार्गणं परंपरोपनिधा, तां चिकीर्षुराह
॥ मूलम् ॥-सेढि असंखियन्नागं । गंतुं गंतुं हवंति गुणाई॥ फमाई गणेसु । - लियासंखंसगुणगारा ॥ १० ॥ व्याख्या-स्थानेषु योगस्थानेषु विषये प्रश्रमाद्योगस्थानादारन्य श्रेण्यसंख्येयन्नागं श्रेणेरसंख्येयतमे लागे यावंत आकाशप्रदेशास्तावन्मात्राणि योगस्था
॥७२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org