SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंच ग्रहणप्रायोग्या वर्गणा; एवमेकैकपरमाएवधिकस्कंधरूपा वर्गणास्तावहाच्या यावउत्कृष्टा औ- दारिकारी रग्रहणप्रायोग्या वर्गणा, जघन्यायाश्च वर्गणायाः सकाशाऽत्कृष्टा वर्गणा विशेषाटीका धिकाः, विशेषश्च तस्या एवानंततमो नागः, औदारिकशरीरप्रायोग्योत्कृष्टवर्गणापेक्षया च ए॥ए कपरमाएवधिकस्कंधरूपा वर्गणा अग्रहणप्रायोग्या. सा च जघन्या, ततो पिरमाएवधिक स्कंधरूपा द्वितीया अग्रहणप्रायोग्या वर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपा वर्गास्तावक्तव्या यावत्कृष्टा अग्रहणप्रायोग्या नवंति. जघन्यायाश्च वर्गणायाः सकाशाउत्कृष्टा वर्गणा अनंतगुणाः, गुणकारश्चाऽनव्यानंतगुण सिहानंतनागकळपराशिप्रमाणो दृष्टव्यः. एतासां चाग्रहणप्रायोग्यता औदारिकंप्रति अधिकपरमाणुत्वात् सूदमपरिणामत्वाचावसेया. वैक्रियंप्रति पुनः स्वल्पपरमाएवात्मकत्वात्स्थूरपरिणामत्वाचावगंतव्या, एवमुत्तरत्रापि नावना कार्या. अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया च एकपरमाएवधिकस्कंधरूपा वर्गणा वै- क्रियशरीरप्रायोग्या जघन्या वर्गणा, ततो पिरमाएवधिकस्कंधरूपा इितीया वैक्रियशरीरस्य 1 ग्रहणप्रायोग्या वर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपा वर्गणा वैक्रियशरीरविषये ग्रहणप्रा. ॥३५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy