SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ पंच टीका ॥30॥ योग्यास्तावक्तव्याः, यावत्कृष्टा ग्रहणप्रायोग्या वर्गणा नवंति. जघन्यायाश्च नत्कृष्टा वि. नाग। शेषाधिकाः, विशेषश्च तस्या एव जघन्याया वर्गणाया अनंततमो नागः, वैक्रियशरीरप्रायो-५ - ग्योत्कृष्टवर्गणापेक्षया च एकपरमाएवधिकस्कंधरूपा वर्गणा जघन्या अग्रहणप्रायोग्या वर्ग णा. ततो पिरमाएवधिकस्कंधरूपा हितीया अग्रहणप्रायोग्या वर्गणा. एवमेकैकपरमाएवधि| कस्कंधरूपा अग्रहणप्रायोग्या वर्गणास्तावक्तव्या यावत्कृष्टा अग्रहणप्रायोग्या वर्गणा. जघन्यायाश्च नत्कृष्टा वर्गणा अनंतगुणाः, गुणकारश्चान्नव्यानंतगुणसिहानंतनागकल्पराशिप्रमाणो दृष्टव्यः, तत नत्कृष्टा ग्रहणप्रायोग्यवर्गणापेक्षया एकपरमाएवधिकस्कंधरूपा वर्गणा आहारकशरीरप्रायोग्या जघन्या वर्गणा. ततो हिपरमाएंवधिकस्कंधरूपा हितीया आहारकशरीरविषये ग्रहणप्रायोग्या वर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपा आहारकशरीरविषये प्रहणप्रायोग्या वर्गणास्तावक्तव्या यावत्कृष्टाग्रहणप्रायोग्या नवति. जघन्यायाश्च नत्कृष्टा ॥४॥ विशेषाधिका, विशेषश्च तस्या एव जघन्याया वर्गणाया अनंततमो नागः, आहारकशरीरप्रायोग्योत्कृष्टवर्गणापेक्ष्या च एकपरमाएवधिकस्कंधरूपा अग्रहणप्रायोग्या जघन्या वर्गणा, त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy