________________
टीका
पंचसं तो पिरमाएवधिकस्कंधरूपा हितीया अग्रहणप्रायोग्या वर्गणा, एवमेकैकपरमाएवधिकस्कं- नाग ३
धरूपा अग्रहणप्रायोग्यास्तावक्तव्या यावदुत्कृष्टा अग्रहणप्रायोग्या वर्गणा नवति.
जघन्यायाश्चोत्कृष्टा अनंतगुणाः, गुणकारश्चान्नव्यानंतगुणसिहानंतनागकल्पराशिप्रमा॥४१॥ णो दृष्टव्यः, तत नत्कृष्टाग्रहणप्रायोग्यवर्गणापेक्षया एकपरमाएवधिकस्कंधरूपा वर्गणा तैजकी सारीरप्रायोग्या जघन्या वर्गणा नवति; ततो पिरमाएवधिकस्कंधरूपा हितीया तैजसश
रीरप्रायोग्या वर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपास्तैजसशरीरविषये ग्रहणप्रायोग्या वर्गSणास्तावक्तव्याः, यावदुत्कृष्टा ग्रहणप्रायोग्या वर्गणा नवंति. जघन्यायाश्चोत्कृष्टा विशेषा- धिका, विशेषश्च तस्या एव जघन्याया अनंततमो नागः, तैजसशरीरप्रायोग्योत्कृष्टवर्गणापे
या च एकपरमाएवधिकस्कंधरूपा जघन्या अग्रहणप्रायोग्या वर्गणा, ततो विपरमाएवधिहो कस्कंधरूपा हितीया अग्रहणप्रायोग्या वर्गणा, एवमेकैकपरमाएवधिकस्कंधरूपा अग्रहणप्रा- अ॥ ४॥ म योग्या वर्गणास्तावक्तव्या यावऽत्कृष्टा अग्रहणाप्रायोग्या वर्गणा, जघन्यायाश्चोत्कृष्टा अनंतगु
ला, गुणकारश्चानव्यानंतगुण सिदानंतनागकल्पराशिप्रमाणो दृष्टव्यः. अग्रवणप्रायोग्योत्कृ
Jain Education International
For Private
Personal Use Only
www.jainelibrary.org