SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ नाग । पंचकटवर्गणापेक्षया च एकपरमाएवधिकस्कंधरूपा जघन्या नाषप्रायोग्या वर्गणा. यानि पुजल- व्याणि जंतवः सत्यादिनापारूपतया परिणमय्यालंब्य च निसृजति तानि नाषाप्रायोग्या व टीका मणा. ततो विपरमाएवधिकस्कंधरूपा हितीया नापाप्रायोग्या वर्गणा. एवमेकैकपरमाएवधि॥४२॥ कस्कंधरूपा नाषाप्रायोग्या वर्गणास्तावक्तव्याः, यावत्कृष्टा नाषाप्रायोग्या वर्गणा नवति. जघन्यायाश्चोत्कृष्टा विशेषाधिका. विशेषश्च तस्या एव जघन्याया वर्गणाया अनंततमो नाभगः नत्कृष्टनाषाप्रायोग्यवर्गणापेक्षया च एकपरमाएवधिकस्कंधरूमा जघन्या अग्रहणप्रायोग्या वर्गणा. ततो हिपरमाएवधिकस्कंधरूपा वितीया अग्रहणप्रायोग्या वर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपा अग्रहणप्रायोग्या वर्गणास्तावक्तव्याः, यावउत्कृष्टा अग्रदणप्रायोग्या वर्ग गा. जघन्यायाश्चोत्कृष्टा अनंतगुणा, गुणकारश्चान्नव्यानंतगुणसिहानंतनागकल्पराशिप्रमा. । यो दृष्टव्यः. अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया च एकपरमाएवधिकस्कंधरूपा जघन्या प्राणा- पानयोग्या वर्गणा, यानि पुजलव्याणि जंतवः प्राणापानरूपतया परिणमय्य आलंव्य च निसजंति, तानि प्राणापानयोग्या वर्गणा. ततो पिरमाएवधिकस्कंधरूपा द्वितीया प्राणापा ॥४२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy