________________
नाग ।
पंचकटवर्गणापेक्षया च एकपरमाएवधिकस्कंधरूपा जघन्या नाषप्रायोग्या वर्गणा. यानि पुजल-
व्याणि जंतवः सत्यादिनापारूपतया परिणमय्यालंब्य च निसृजति तानि नाषाप्रायोग्या व टीका
मणा. ततो विपरमाएवधिकस्कंधरूपा हितीया नापाप्रायोग्या वर्गणा. एवमेकैकपरमाएवधि॥४२॥ कस्कंधरूपा नाषाप्रायोग्या वर्गणास्तावक्तव्याः, यावत्कृष्टा नाषाप्रायोग्या वर्गणा नवति.
जघन्यायाश्चोत्कृष्टा विशेषाधिका. विशेषश्च तस्या एव जघन्याया वर्गणाया अनंततमो नाभगः नत्कृष्टनाषाप्रायोग्यवर्गणापेक्षया च एकपरमाएवधिकस्कंधरूमा जघन्या अग्रहणप्रायोग्या
वर्गणा. ततो हिपरमाएवधिकस्कंधरूपा वितीया अग्रहणप्रायोग्या वर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपा अग्रहणप्रायोग्या वर्गणास्तावक्तव्याः, यावउत्कृष्टा अग्रदणप्रायोग्या वर्ग
गा. जघन्यायाश्चोत्कृष्टा अनंतगुणा, गुणकारश्चान्नव्यानंतगुणसिहानंतनागकल्पराशिप्रमा. । यो दृष्टव्यः. अग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया च एकपरमाएवधिकस्कंधरूपा जघन्या प्राणा-
पानयोग्या वर्गणा, यानि पुजलव्याणि जंतवः प्राणापानरूपतया परिणमय्य आलंव्य च निसजंति, तानि प्राणापानयोग्या वर्गणा. ततो पिरमाएवधिकस्कंधरूपा द्वितीया प्राणापा
॥४२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org