________________
पंचसं
टीका
॥ १४३॥
नयोग्या वर्गणा; एवमेकैकपरमाण्वधिकस्कंधरूपाः प्राणापान योग्यावर्गलास्तावक्तव्याः, या वदुत्कृष्टा प्राणापानयोग्या वर्गणा भवति जघन्यायाश्चोत्कृष्टा विशेषाधिका, विशेषश्च तस्या एव जघन्याया अनंततमो जागः, प्राणापानप्रायोग्योत्कृष्टवर्गसापेक्षया च एकपरमाण्वधिकस्कंधरूपा जघन्या अग्रहणप्रायोग्या वर्गला; ततोऽपि द्विपरमाण्वधिकस्कंधरूपा द्वितीया अगूहप्रायोग्या वर्गणा. एवमेकैकपरमाण्वधिकस्कंधरूपा अगूदलप्रायोग्या वर्गलास्तावद्दक्तव्याः, यावs कृष्टा प्रहणप्रायोग्या वर्गला जवति जघन्यायाश्चोत्कृष्टा अनंतगुणा, गुणकारश्वानव्यानं त गुण सिद्धानंतज्ञागकल्पराशिप्रमाणो दृष्टव्यः.
ततोऽग्रहणप्रायोग्योत्कृष्ट वर्गापेक्षया एकपरमाऐवधिकस्कंधरूपा मनःप्रायोग्या जघन्या वर्गा. इद यानि पुलव्याणि जंतवः सत्यादिमनोरूपतया परिणमय्यालंव्य च निसृजति तानि मनःप्रायोग्या वर्गणा. ततो द्विपरमाण्वधिकस्कंधरूपा द्वितीया मनःप्रायोग्या वर्गला. एवमेकैकपरमाण्वधिकस्कंधरूपा मनःप्रायोग्या वर्गणास्तावद्वक्तव्याः, यावदुत्कृष्टा मनःप्रायोग्या वर्गला जवति जघन्यायाश्चोत्कृष्टा विशेषाधिका, विशेषश्व तस्या एव जघन्या
Jain Education International
For Private & Personal Use Only
जाग ३
॥ १४३॥
www.jainelibrary.org