________________
पंचसं
नाम।
टीका ॥४॥
या वर्गणाया अनंततमो नागः, तत नत्कृष्टमनःप्रायोग्यवर्गणापेक्षया एकपरमाएवधिकस्कंध- रूपा अगृहणप्रायोग्या वर्गणा. ततो हिपरमाएवधिकस्कंधरूपा हितीया अगूहणप्रायोग्या वगणा. एवमेकैकपरमाएवधिकस्कंधरूपा अगृहणप्रायोगा वर्गणास्तावक्तव्याः, यावदुत्कृष्टा
अग्रहणप्रायोग्या वर्गणा. जघन्यायाश्चोत्कृष्टा अनंतगुणा, गुणकारश्चान्नव्याऽनंतगुणसिज्ञानर तन्नागकल्पराशिप्रमाणो दृष्टव्यः. । ततोऽग्रहणप्रायोग्योत्कृष्टवर्गणापेक्षया एकपरमाएवधिकम्कंधरूपा कर्मप्रायोग्या जघन्या वर्गणा. यानि पुजलव्याणि जंतवो ज्ञानावरणीयादिरूपतया परिणमयंति, तानि कर्मप्रायोग्या वर्गणा. ततो हिपरमाएवधिकस्कंधरूपा क्षितीया कर्मप्रायोग्या वर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपाः कर्मप्रायोग्या वर्गणास्तावक्तव्याः, यावदुत्कृष्टा कर्मप्रायोग्या वर्गणा न. वति. जघन्यायाश्चोत्कृष्टा विशेषाधिका, विशेषश्च तस्या एव जघन्याया वर्गणाया अनंततमो नागः. संप्रत्यक्षरार्थो विवियते -'अज्जोगेत्यादि ' औदारिकप्रायोग्याच्या वर्गणाच्यः परतो. योग्यांतरिता अग्रहणप्रायोग्यांतरिता वर्गणा अनंता ज्ञातव्याः ॥ १५ ॥ ताः किं विषयाः?
॥७
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org