________________
पंच सं
टीका
॥ ४५ ॥
अत ग्राह
॥ मूलम् ॥ - नरालविनवादार - तेय नासागुपारामलकम्मे || ( गाथा ई ) व्याख्या - औदारिकवै क्रियाहारकतै जसनाषाप्राणापानमनः कर्मणि प्रदारिकवैक्रियादिविषया इत्यर्थः. अयमत्र ज्ञानार्थः — प्रदारिकप्रायोग्यवर्गणान्यः परतोऽग्रहणप्रायोग्यावर्गणाः, ततो वैक्रियप्रायोग्याः, ततो भूयोऽप्यग्रहणप्रायोग्याः, एवं तावद्वाच्यं यावत्कर्मप्रायोग्या वर्गलाः ॥
॥ मूलम् ॥ - श्रह दववग्गणाणं । कमो विवासन खित्ते || १६ || ( गाथा ई ) व्याख्या— श्रश्र एवमेवमनयैव परिपाट्या वर्गणानामौदारिकादिप्रायोग्याणां व्यदलिकमधिकृत्य क्रमो योत्तरवृद्धिरूपो वेदितव्यः, तद्यथा— श्रदारिकवर्गणाः प्रदेशार्थतया सर्वस्तोकाः, ता
वैक्रवर्ग अनंतगुणाः, तान्य आहारकशरीरप्रायोग्या वर्गणा अनंतगुणाः, तान्योऽपितैजसशरीरप्रायोग्या वर्गला अनंतगुणाः, एवं जाषाप्राणापान मनः कर्मप्रायोग्या अपि व ffer योत्तरमनंनगुणा वक्तव्याः तथा क्षेत्रे क्षेत्रविषये पुनः क्रमो यथोत्तरवृद्धिरूपो विपर्या सतो वैपरीत्येन वेदितव्यः, तद्यथा - सर्वस्तोकं कर्म वर्गणावगाह क्षेत्रं, ततो मनःप्रायोग्यव
とと
Jain Education International
For Private & Personal Use Only
नाग ३
॥ ४५ ॥
www.jainelibrary.org