SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ पंचसं S ॥६॥ गणावगाहकेत्रं, प्रदेशतोऽसंख्येयगुणं, ततोऽपि प्राणापानवर्गणावगाहक्षेत्रं प्रदेशतोऽसंख्येय- नाग ३ गुणं, एवमधोऽधः कमेणावगाहक्षेत्रमसंख्येयगुणं तावक्तव्यं यावर्तक्रियवर्गणावगाहक्षेत्रादौदारिकवर्गणावगाहक्षेत्रमसंख्येयगुणं. एतच्च वर्गणावगाहकेत्रपरिमाणमेकैकवर्गणाव्यक्त्यपे या दृष्टव्यं. अन्यथा सर्वा अप्येता वर्गणाव्यक्तय औदारिकप्रायोग्याः प्रथमा वर्गणा औदारिकमायोग्या हितीया वर्गणा इत्येवंरूपाः प्रत्येकमनंतानंताः सर्वा लोकापन्नाश्च वेदितव्याः, ॥ मूलम् !!-कम्मोवरि धुवेयर-सुन्ना पत्तेयसुत्रबादरगा ॥ सुना सुहुमे सुत्रा | महखंधेसगुण नामान ॥१७ । व्याख्या-कर्मवर्गणानामुपरि 'धुवेयरति'ध्रुवा चित्तश्च्यवर्गणाः, तदनंतरं च इतरा अध्रुवाचित्तध्यवर्गणाः, ततः शून्यवर्गणाः, ततः प्रत्येकशरीरवर्गणाः, त. तो हितीयाः शून्यवर्गणाः, ततो बादरगा बादरनिगोदगता वर्गणाः, ततस्तृतीयाः शून्यवर्ग-2 गाः, ततः सूदमे सूक्ष्म निगोदविषया वर्गणाः, ततश्चतुर्थ्यः शून्यवर्गणाः, ततो महास्कंधे म- ॥६॥ हास्कंधविषया वर्गणाः, तत्र कर्मप्रायोग्योत्कृष्टवर्गणानंतरमेकपरमाएवधिकस्कंधरूपा जघन्या. ध्रुवाचिनश्च्यवर्गणा, ततो विपरमाएवधिकस्कंधरूपा हितीया ध्रुवाचित्तवर्गणा; एवमेकैकपर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy