________________
नाग ३
टीका
पंचसं माएवधिकस्कंधरूपा ध्रुवाचित्तच्यवर्गणास्तावक्तव्याः, यावदुत्कृष्टाध्रुवाचित्तव्यवर्गणा. ध्रु-
वाचित्तव्यवर्गणा नाम याः सर्वदैव लोके प्राप्यते. तग्राहि-एतासां मध्ये अन्या नुत्पद्यते
अन्या विनश्यति; न पुनरेतासामन्यतमयापि कदाचनापि लोको विरहितो नवति. अचित्त॥ त्वं चासां जीवेन कदाचिदप्यग्रहणादवसेयं. जीवसंबंधादि सचित्तत्वमपि कचित्स्यात्, य
थौदारिकादिशरीराणामिति. जघन्यायाश्च वर्गणायाः सकाशाउत्कृष्टा वर्गणा अनंतगुणा, गु.
कारश्च सर्वजीवानंतगुणराशिप्रमाणो दृष्टव्यः. तत एकपरमाएवधिकस्कंधरूपा जघन्या अध्रुवाचितश्च्यवर्गणा, ततो पिरमाएवधिकस्कंधरूपा द्वितीया अध्रुवाचिनव्यवर्गणा, एवमेकैकपरमाएवधिकस्कंधरूपा अध्रुवा चित्तच्यवर्गणास्तावक्तव्याः, यावउत्कृष्टा अध्रुवाचित्तव्यवर्गणाः. अध्रुवाचितव्यवर्गणा नाम यासां मध्ये काश्चिधर्गणाः कदाचिल्लोके नवंति क
दाचिच्च न नवंति. अत एवैताः सांतरनिरंतरा अप्युच्यते. जघन्यायाश्च वर्गणायाः सकाशा भत्कृष्टा वर्गणा अनंतगुणाः, गुणकारश्च सर्वजीवानंतगुणराशिप्रमाणो दृष्टव्यः. तत एकपर
माएवधिकस्कंधरूपा जघन्या प्रश्रमाध्रुवशून्यवर्गणा. ततो पिरमाएवधिकस्कंधरूपा हितीया
॥७
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org