SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ नाग ३ टीका पंचसं माएवधिकस्कंधरूपा ध्रुवाचित्तच्यवर्गणास्तावक्तव्याः, यावदुत्कृष्टाध्रुवाचित्तव्यवर्गणा. ध्रु- वाचित्तव्यवर्गणा नाम याः सर्वदैव लोके प्राप्यते. तग्राहि-एतासां मध्ये अन्या नुत्पद्यते अन्या विनश्यति; न पुनरेतासामन्यतमयापि कदाचनापि लोको विरहितो नवति. अचित्त॥ त्वं चासां जीवेन कदाचिदप्यग्रहणादवसेयं. जीवसंबंधादि सचित्तत्वमपि कचित्स्यात्, य थौदारिकादिशरीराणामिति. जघन्यायाश्च वर्गणायाः सकाशाउत्कृष्टा वर्गणा अनंतगुणा, गु. कारश्च सर्वजीवानंतगुणराशिप्रमाणो दृष्टव्यः. तत एकपरमाएवधिकस्कंधरूपा जघन्या अध्रुवाचितश्च्यवर्गणा, ततो पिरमाएवधिकस्कंधरूपा द्वितीया अध्रुवाचिनव्यवर्गणा, एवमेकैकपरमाएवधिकस्कंधरूपा अध्रुवा चित्तच्यवर्गणास्तावक्तव्याः, यावउत्कृष्टा अध्रुवाचित्तव्यवर्गणाः. अध्रुवाचितव्यवर्गणा नाम यासां मध्ये काश्चिधर्गणाः कदाचिल्लोके नवंति क दाचिच्च न नवंति. अत एवैताः सांतरनिरंतरा अप्युच्यते. जघन्यायाश्च वर्गणायाः सकाशा भत्कृष्टा वर्गणा अनंतगुणाः, गुणकारश्च सर्वजीवानंतगुणराशिप्रमाणो दृष्टव्यः. तत एकपर माएवधिकस्कंधरूपा जघन्या प्रश्रमाध्रुवशून्यवर्गणा. ततो पिरमाएवधिकस्कंधरूपा हितीया ॥७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy