________________
नाग ३
पंचसं प्रश्रमाध्रुवशून्यवर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपाः प्रथमाध्रुवशून्यवर्गणास्तावक्तव्या
I यावत्कृष्टाः प्रथमध्रुवशून्यवर्गणा नवंति. टीका
ध्रुवशून्यवर्गणा नाम याः कदाचनापि लोके न नवंति, केवलमुपरितनवर्गणानां बाहु॥४॥ यपरिझानार्थ प्ररूपणामात्रमेव क्रियते. जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टा वर्गणा अ
नंतगुणा, गुणकारश्च सर्वजीवानंतगुणराशिप्रमाणो दृष्टव्यः. तत एकपरमाएवधिकस्कंधरूपा जघन्या प्रत्येकशरीरिझ्यवर्गणा. अथ केयं प्रत्येकशरीरिव्यवर्गणानाम ? नच्यते-प्रत्येकशरीरिणां यथासंन्नवमौदारिकवैक्रियाहारकतैजसकार्मणेषु शरीरनामकर्मसु प्रत्येकं विस्रसा परिणामेनोपचयमापन्नाः सर्वजीवानंतगुणाः पुजलाः, ते प्रत्येकशरीरिव्यवर्गणाः, नक्तं च शतकचूर्णी-पत्नेयवग्गणा इह । पत्तेयाणं तु नरलमाईणं ॥ पंचएहसरीराणं । तणुकम्मपएसगा जे न ॥१॥ तचक्केकपएसे । वीससपरिणामनवविया होति ॥ सवजियाणतणुणा । पत्ते या वग्गणा तान ॥ ॥ तत एकपरमाएवधिकस्कंधरूपा द्वितीया प्रत्येकशरीरिश्च्यवर्गगा. एवमेकैकपरमाएवधिकस्कंधरूपाः प्रत्येकशरीरिश्च्यवर्गणास्तावक्तव्याः, यावदुत्कृष्टा प्र
॥
४
॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org