SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ नाग ३ पंचसं प्रश्रमाध्रुवशून्यवर्गणा. एवमेकैकपरमाएवधिकस्कंधरूपाः प्रथमाध्रुवशून्यवर्गणास्तावक्तव्या I यावत्कृष्टाः प्रथमध्रुवशून्यवर्गणा नवंति. टीका ध्रुवशून्यवर्गणा नाम याः कदाचनापि लोके न नवंति, केवलमुपरितनवर्गणानां बाहु॥४॥ यपरिझानार्थ प्ररूपणामात्रमेव क्रियते. जघन्यायाश्च वर्गणायाः सकाशादुत्कृष्टा वर्गणा अ नंतगुणा, गुणकारश्च सर्वजीवानंतगुणराशिप्रमाणो दृष्टव्यः. तत एकपरमाएवधिकस्कंधरूपा जघन्या प्रत्येकशरीरिझ्यवर्गणा. अथ केयं प्रत्येकशरीरिव्यवर्गणानाम ? नच्यते-प्रत्येकशरीरिणां यथासंन्नवमौदारिकवैक्रियाहारकतैजसकार्मणेषु शरीरनामकर्मसु प्रत्येकं विस्रसा परिणामेनोपचयमापन्नाः सर्वजीवानंतगुणाः पुजलाः, ते प्रत्येकशरीरिव्यवर्गणाः, नक्तं च शतकचूर्णी-पत्नेयवग्गणा इह । पत्तेयाणं तु नरलमाईणं ॥ पंचएहसरीराणं । तणुकम्मपएसगा जे न ॥१॥ तचक्केकपएसे । वीससपरिणामनवविया होति ॥ सवजियाणतणुणा । पत्ते या वग्गणा तान ॥ ॥ तत एकपरमाएवधिकस्कंधरूपा द्वितीया प्रत्येकशरीरिश्च्यवर्गगा. एवमेकैकपरमाएवधिकस्कंधरूपाः प्रत्येकशरीरिश्च्यवर्गणास्तावक्तव्याः, यावदुत्कृष्टा प्र ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy