________________
पंचसं त्येकशारीरिश्च्यवर्गणा. जघन्यायाश्चोत्कृष्टा असंख्येयगुणा, गुणकारश्च सूक्ष्मक्षेत्रपख्योपमा- नाग ३
- संख्येयत्नागलक्षणः. कश्रमेतदवसीयते ? इति चेकुच्यतेटीका ने
इह सर्वोऽपि कर्मप्रदेशोपचयो योगानवति · जोगापयडिपएसं ' इति वचनात्. ततोज॥ धन्ययोगे सति जघन्यः कर्मप्रदेशोपचयो नवति, नत्कृष्टे चोत्कृष्टः, जघन्याच्च योगस्थानादुर पत्कृष्टं योगस्थानं सूक्ष्मक्षेत्रपढ्योपमाऽसंख्येयत्नागगुणितमेव प्राप्यते, नाधिकं, ततः कर्मप्रदे
शोपचयादपि जघन्यादुत्कृष्टः कर्मप्रदेशोपचयः सूक्ष्मदेवपल्योपमासंख्येयत्नागगुणित एव प्राप्यते, नाधिकः, जघन्ये च कर्मप्रदेशोपचये जघन्या प्रत्येकशरीरिश्व्यवर्गणा, नत्कृष्टे चो. कृष्टा, ततः प्रत्येकशरीरिव्यवर्गणाप्युत्कृष्टा, जघन्यप्रत्येकशरीरिझव्यवर्गणापेक्षया सूमकेपढ्योपमासंख्येयत्नागगुणितैव नवति. ततोऽनंतरमेकपरमाएवधिकस्कंधरूपा जघन्या Eतीयाध्रुवशून्यवर्गणा, हिपरमाएवधिकस्कंधरूपा हितीया हितीयाध्रुवशून्यवर्गणा, एवमेकैक- ॥ णा परमाएवधिकस्कंधरूपहितीयाध्रुवशून्यवर्गणास्तावक्तव्याः, यावत्कृष्टा हितीयध्रुवशून्यवर्गपा. जघन्यायाश्चोत्कृष्टा असंख्येयगुणा, गुणकारश्चासंख्येयलोकाकाशप्रदेशराशिप्रमाणो दृ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org