________________
नाग ३
न टव्यःतत एकपरमाएवधिकस्कंधरूपा जघन्या बादरनिगोदश्व्यवर्गणा. अश्र केयं बादरनि-
गोदवर्गणानाम? उच्यते-बादरनिगोदजीवानामौदारिकतैजसकार्मणेषु शरीरनामकर्मसु प्रटाकान्येकं ये सर्वजीवानंतगणाः पजला विरसा परिणामेनोपचयमायांति, ते बादरानगोदश्व्यवगे॥५०॥ णा; तत्र वादरनिगोदजीवानां यद्यपि केषांचित्कियत्कालं वैक्रियाहारकारीरनामकर्मणी अबपि संनवतः, तथापि ते प्रश्रमसमयादेव निरंतरमुछब्यमानत्वादत्यंतमसारे इति न विवक्ष्येते.
ततो पिरमाएवधिकस्कंधरूपवर्गणा इितीया बादरनिगोदश्व्यवर्गणा, एवमेकैकपरमाKएवधिकस्कंधरूपा हितीयादिवर्गणास्तावक्तव्याः, यावत्कृष्टा बादरनिगोदश्व्यवर्गणा. जघ.
न्यायाश्चोत्कृष्टा असंख्येयगुणा, गुणकारश्च केत्रपब्योपमासंख्येयत्नागलक्षणः, अत्र युक्तिः प्र.
त्येकशरीरिझ्यवर्गणायामिव परित्नावनीया. तत एकपरमाएवधिकस्कंधरूपा जघन्या तृतीर यध्रुवशून्यवर्गणा. ततो परमाएवधिकस्कंधरूपा हितीया तृतीयध्रुवशून्यवर्गणा. एवमेकैक-
परमाएवधिकस्कंधरूपा वर्गणास्तवघाच्या यावत्कृष्टा तृतीयध्रुवशून्यवर्गणा नवति. जघन्या- याश्चोत्कृष्टा असंख्येयगुणा, गुणकारश्च अंगुलमात्रे क्षेत्रे प्रावलिकाया असंख्येयतमे नागे
॥५॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org