SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ नाग ३ न टव्यःतत एकपरमाएवधिकस्कंधरूपा जघन्या बादरनिगोदश्व्यवर्गणा. अश्र केयं बादरनि- गोदवर्गणानाम? उच्यते-बादरनिगोदजीवानामौदारिकतैजसकार्मणेषु शरीरनामकर्मसु प्रटाकान्येकं ये सर्वजीवानंतगणाः पजला विरसा परिणामेनोपचयमायांति, ते बादरानगोदश्व्यवगे॥५०॥ णा; तत्र वादरनिगोदजीवानां यद्यपि केषांचित्कियत्कालं वैक्रियाहारकारीरनामकर्मणी अबपि संनवतः, तथापि ते प्रश्रमसमयादेव निरंतरमुछब्यमानत्वादत्यंतमसारे इति न विवक्ष्येते. ततो पिरमाएवधिकस्कंधरूपवर्गणा इितीया बादरनिगोदश्व्यवर्गणा, एवमेकैकपरमाKएवधिकस्कंधरूपा हितीयादिवर्गणास्तावक्तव्याः, यावत्कृष्टा बादरनिगोदश्व्यवर्गणा. जघ. न्यायाश्चोत्कृष्टा असंख्येयगुणा, गुणकारश्च केत्रपब्योपमासंख्येयत्नागलक्षणः, अत्र युक्तिः प्र. त्येकशरीरिझ्यवर्गणायामिव परित्नावनीया. तत एकपरमाएवधिकस्कंधरूपा जघन्या तृतीर यध्रुवशून्यवर्गणा. ततो परमाएवधिकस्कंधरूपा हितीया तृतीयध्रुवशून्यवर्गणा. एवमेकैक- परमाएवधिकस्कंधरूपा वर्गणास्तवघाच्या यावत्कृष्टा तृतीयध्रुवशून्यवर्गणा नवति. जघन्या- याश्चोत्कृष्टा असंख्येयगुणा, गुणकारश्च अंगुलमात्रे क्षेत्रे प्रावलिकाया असंख्येयतमे नागे ॥५॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy