SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ पंचसं टीका ॥ १५१ ॥ यावंतः समयास्तावंति वर्गमूलानि गृह्यते; गृहीत्वा च चरमस्य वर्गमूलस्याऽसंख्येयतमेनागे यावंत आकाशप्रदेशास्तावत्प्रमाणो दृष्टव्यः तत एकपरमाण्वधिकस्कंधरूपा वर्गणा जघया सूक्ष्मनिगोदवर्गणा, सा च सूक्ष्म निगोदवर्गला बादरनिगोदवर्गणावद विशेषेणावगंतव्या, यावदुत्कृष्टा, जघन्यायाश्च नत्कृष्टा असंख्येयगुणा, गुणकारश्वावलिकाया असंख्येयतमे जागे यावंतः समयास्तावत्प्रमाणो दृष्टव्यः, यतः सूक्ष्मनिगोदजीवानां जघन्याद्योगस्थानाडुत्कृष्टं योगस्थानं श्रावलिकाया असंख्येय नागगुणितमेव प्राप्यते, नाधिकं, योगाधीना च कर्मप्रदेशोपचयप्रवृत्तिरिति तत एकपरमाण्वधिकस्कंधरूपा वर्गणा जघन्या तुरीयध्रुवशून्यवर्गला ततो द्विपरमावधिकस्कंधरूपा द्वितीया तुरीयध्रुवशून्य वर्गला . एवमेकैकपरमाण्वधिकस्कंधरूपा वर्गलास्तावक्तव्या यावदुत्कृष्टा तुरियध्रुवशून्य वर्ग ला. जघन्यायाश्चोत्कृष्टा तुरीयध्रुवशून्यवर्गला असंख्येयगुणा, गुणकारश्च प्रतरासंख्येयनागवर्त्य - संख्येय गिताकाशप्रदेशराशिप्रमाली दृष्टव्यः तत एकपरमाण्वधिकस्कंधरूपा वर्गला जघन्या महास्कंध वर्गणा. महास्कंध वर्गला नाम ये पुलस्कंधा विश्रसा परिणामेन टंककूट Jain Education International For Private & Personal Use Only भाग १ ॥ ५१ ॥ www.jainelibrary.org
SR No.600029
Book TitlePanchsangraha Tika Part_3
Original Sutra AuthorChandrashi Mahattar
AuthorMalaygiri
PublisherShravak Hiralal Hansraj
Publication Year1910
Total Pages366
LanguagePrakrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy